________________
स्स । एताए सत्तोदीरणाए चउव्वीसं भंगा। चत्तारि कोहमाणमायालो भेत्ति तिष्णि य वेदे हस्सरतिअरतिसोगजुगले अहिकिच्च चउव्वीसभंगा भवंति । एयंमि चेव सत्तगे भये वा छूढे दुगंच्छाए वा छूढाए अनंताणुबन्धिएग | यरे वा (छुढे) अट्ठविह उदीरणा भवति । तत्थ भय दुगंछाअनंताणुबन्धीहिं तिणि अट्टगे चउवीसातो होंति । ताणुबन्धणा विणा मिच्छादिट्ठी कम्मि काले भवइ ? भण्णइ सम्मदिट्ठीणा अनंताणुबन्धिणो विसंजोइय ततो पुणो मिच्छत्तं गयस्स अणंताणुबन्धिबंधमाणस्स बन्धावलिगाए अगयाए अनंताणुबंधीणं उदीरणा णत्थि त्ति । ताए चेव सत्तोदीरणाए भयदुगंछाए वा भयअणंताणुबन्धिणा वा दुगंच्छाअणताणुबन्धिणा वा सह णवोदीरणा भवइ । ताए वि ते चेव तिन्नि विगप्पा, एक्केक्कम्मि चउवीसं भंगा। ता चेव सत्तोदीरणा भयदुर्गछाणताणुबन्धिम्मिया एयंमि वा पयम्मि पक्खित्ते दसोदीरणा भवति । ताए एगा चेव चउब्वीसा ॥ २२ ॥
(मलय ० ) – एवमेकैकप्रकृत्युदीरणास्वामित्वमुक्तं, सम्प्रति प्रकृत्युदीरणास्थानान्याह - 'पंच'ति । द्वितीयकर्मणि दर्शनावरणीयलक्षणे | पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृणां चक्षुरचक्षुवधिकेवलदर्शनावरणरूपाणां ध्रुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकमध्यादन्यतमप्रकृतिप्रक्षेपे पञ्चानामुदीरणा । तथा मोहे - मोहनीये एकादिका त्रिकहीना तावद्द्रष्टव्या यावदशानाम् । एतदुक्तं भवति- मोहनीये कर्मणि उदीरणामधिकृत्यैकादीनि त्रिकहीनानि दशपर्यन्तानि नव प्रकृतिस्थानानि भवन्ति । तद्यथाएका द्वे चतस्रः पञ्च षट् सप्त अष्ट नव दश । सम्प्रत्येषामुदीरणास्थानानां स्वामिनमाह - 'मिच्छे सत्ताइ जाव दस' । मिथ्यादृष्टौ सप्तादीनि दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, तद्यथा - सप्त, अष्टौ नव, दश । तत्र मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसं
Saka