SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्थित्युदी रणा स्थिति संक्रमयति, ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जायते, देवगतिं च बध्नन् जघकर्मप्रकृतिःकन्येनाप्यन्तर्मुहूर्तं यावद्वध्नाति, बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः, देवत्वं चानुभवतस्तस्य देवगतेरन्तर्मुहूर्तोना विंशति सागरोपमकोटाकोटीप्रमाणोत्कृष्टस्थितिरुदीरणायोग्या भवति, आवलिकाद्विकान्तर्मुहर्लोनत्वेऽप्यावलिकाप्रक्षेपकृतबृहत्तरान्तर्मुहत्तोंनत्व॥५४॥ मविरुद्धमेवेति नावलिकोनत्वमपि पृथग्गृहीतम् , एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चित्संक्लेशविशेषेण नरकानुपूर्या उत्कृष्टां स्थितिं विंशतिसागरोपमकोटाकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषेण मनुष्यानुपूर्व्या उत्कृटां स्थितिं पश्चदशसागरोपम कोटाकोटीमानां बधुमारभते, तस्यां मनुष्यानुपूर्वीस्थितौ वध्यमानायामावलिकात उपरितनी बन्धावलिकाहीनां सकलामपि नरकानुपूर्वीस्थिति संक्रमयति, ततो मनुष्यानुपूर्व्या अपि स्थितिरावलिकामात्रहीनविंशतिसागरोपमकोटाकोटिप्रमागा जाता । | मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूतं यावद्वध्नाति, तच्चान्तर्मुहूर्त संक्रमलब्धोत्कृष्टस्थितेस्त्रुटयति, ततो बन्धानन्तरं कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टस्थितिरन्तर्मुहूत्तोनविंशतिसागरोपमकोटाकोटिप्रमाणोदीरणायोग्या । ननु मनुष्यगति| मनुष्यानुपूर्योरुभयोरपि बन्धेन पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः प्राप्यते, न त्वेकस्या अपि विंशतिः, तत उभयोरपि | संक्रमोत्कृष्टत्वाविशेषात् कथं मनुष्यगतेरिव मनुष्यापूर्व्या अपि नावलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरगायोग्येष्यते इति चेत् ?, | मैवं, मनुष्यानुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात् , अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूतॊनाया एवोत्कृष्टस्थितेरुदीरगायोग्यत्वात् , मनुष्यगतेस्तूदयसंक्रमोत्कृष्टत्वेन तस्या आवलिकात्रिकहीनोत्कृष्टस्थितेरेवोदीरणायोग्यत्वसंभवात् । एवमातपादीनामप्यन्तर्मुहूतॊनोत्कृष्टस्थितेरुदीरणायोग्यत्वं भावनीयम् । नन्वनुदयसंक्रमोत्कृष्टस्थितिप्रकृतीनामन्तर्मुहाना भवतूत्कृष्टस्थितिरुदीरणायोग्या, आत OCGDoceed RecCRORE ॥५४॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy