SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पनाम्नस्तु बन्धोत्कृष्टत्वेन बन्धोदयावलिकाद्विकरहितैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति कथमुच्यतेऽन्तर्मुहत्तोंनेति ? उच्यते, इह देव एवोत्कृष्टसंक्लेशवानेकेन्द्रियैकयोग्यानामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः, स च तां वद्ध्वा तत्रैव देवभवेऽन्तर्मुहूर्त यावत्तिष्ठति, ततः कालं कृत्वा बादरपृथ्वीकायिकेधूत्पद्य शरीरपर्याच्या पर्याप्तः सन्नातपनामोदये वर्तमानस्तदुदीरयति, ततस्तस्यैवमन्तर्मुहर्तहीनैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति । आतपग्रहणं चोपलक्षगं, तेनान्यासामपि स्थावरैकेन्द्रियजातिनरकद्विकतिर्यद्विकौदारिकसप्तकान्त्यसंहनननिद्रापञ्चकरूपाणामेकोनविंशतिप्रकृतीनामनुदये बन्धोत्कृष्टानामन्तर्मुहूर्त्तानोत्कृष्टस्थितिरुदीरणायोग्या ज्ञातव्या । तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना जातैव, शेषाणां क्रियते-तत्र नारकस्तिर्यग्द्विकौदारिकसप्तकान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सँस्तत्रैवान्तर्मुहूतं स्थित्वा तिर्यक्त्पन्न उत्कृष्टामुदीरणां करोति, निद्रापश्चकस्य चानुदये उत्कृष्टसंक्लेशेनोत्कृष्टस्थितिं बद्ध्वा ततोऽन्तर्मुहूर्तात्यये निद्रोदये उत्कृष्टामुदीरणां करोतीति ॥३३॥ तित्थयरस्स य पल्लासंखिज्जइमे जहन्नगे इत्तो। थावरजहन्नसंतेण समं अहिगं व बंधतो ॥३४॥ गंतूणावलिमित्तं कसायबारसगभयदुगंच्छाणं । निद्दाइपंचगस्स य आयावुज्जोयनामस्स ॥३५॥ (चू०)-तित्थगरणामाए खवियसेसाए पलितोवमस्स असंखेजभागमेत्ता ठिती सजोगिपढमसमए चेव उ-14 क्कोसिया ठितीउदीरणा होति । उक्कोससामित्तं भणिय।। इयाणिं जहण्णसामित्तं भण्णइ-'जहण्णगे एत्तो। जहण्णद्वितीउदीरणासामित्तं भण्णइ। 'थावरजहण्णसंतेण SSSORDERS
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy