SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः सास्थित्युदो. रणा ॥५५॥ GDSCNREGAONENE समं अहिगं व बंधंतोत्ति। एगिदियस्स सव्वखुडुगं सत्तं,थावरजहण्णसंतेण सम, समं णामसरिसं, ततोतुल्लं वा, अहियं वा बन्धमाणो 'गंतूणावलियमित्तोत्ति-एगिदियपातोग्गे सब्बजहण्णे संतकम्मे जाए आवलियमेत्तं गंतूण 'कसायबारसगभयदुगंछाणं णिद्दातिपंचगस्सयआतावुज्जोवणामस्स-संजलणवजाबारस विकसाया भय दुर्गच्छा णिद्दापणगं आयावउज्जोवं एतेसिं एक्कवीसाए कम्माणं सो चेव एगिदियउ जहन्नियं ठितिउदीरणं करेति । कहं ? भण्णइ-बारसकसाय(भय)दुगंछाणं णिहापणगाणं च धुवबन्धित्ताउ खुडगयरा ठिति ण लब्भति। आया. वुज्जोवाणं ठिति पडिवक्खस्स अभावातो ततो अण्णा जहाणा ण लगभतित्ति ॥३४-३५॥ __(मलय०)-'तित्थयरस्स'त्ति । इह पूर्व तीर्थकरनाम्नः स्थितिं शुभैरध्यवसायैरपवर्त्यापवर्त्य पल्योपमासंख्येयभागमात्रा शेषीकृता । ततोऽनन्तरसमये उत्पन्न केवलज्ञानः सन् तामुदीरयति । उदीरयतश्च प्रथमसमये उत्कृष्टोदीरणा। सर्वदैव चेयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न उदीरणाप्रायोग्या प्राप्यते, नाधिकेति । तदेवमुक्तमुत्कृष्टस्थित्युदीरणास्वामित्वम् । सम्प्रति जघन्यस्थित्युदीरणास्वामित्वमाह'जहन्नगे इत्तों। इत ऊर्ध्व जघन्ये-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते । प्रतिज्ञातमेव निर्वाहयति-थावर इत्यादि। स्थावरस्य सतो यञ्जधन्यं-सर्वस्तोकं स्थितिसत्कर्म तेन सममधिकं वा मनाग्मात्रेणाभिनवं कर्म स एव सर्वजघन्यस्थितिकर्मा स्थावर एकेन्द्रियो बध्नन् बन्धावलिकां गत्वा-बन्धावलिकायामतीतायामित्यर्थः, आद्यद्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थिति प्राप्यते, तत एकेन्द्रिय एव यथोक्तस्वरूप आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी ॥३४-३५।। DDCDDROIN ॥५५॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy