SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अत्राप्येक एव भङ्गः। ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्राप्येक एव भंगः। अथवा शरीर-13 कर्मप्रकृतिः । पर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनान्मि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिबैक एव भंगः । सर्वसंख्यया चतुःपञ्चा- प्रकृत्युदी॥३२॥ | शति द्वौ भङ्गो । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्राग्वदेक | एव भङ्गः । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्राप्येक एव भंगः । सर्व| संख्यया पञ्चपञ्चाशति द्वौ भंगौ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते पद्पश्चाशद्भवति । अत्राप्येक एव भंगः। आहारकशरीरिणः सर्वसंख्यया सप्त भंगाः। तदेवं मनुष्याणां सामान्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भंगाः सर्व| संख्यया त्रयोदश शतानि चतुस्त्रिंशदधिकानि भवन्ति । परमतेन तु षड्विंशतिशतानि पश्चाशदधिकानि । देवानामुदीरणास्थानानि षद्, तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र देवगति| देवानुपूच्यौं पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तनाम सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरद्युगलं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशःकीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशः कीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वैक्रियप्तकं समचतुरस्रसंस्थानं उपगातं प्रत्येकमित्येता दश प्रकृतयः प्रक्षिष्यन्ते, देवानुपूर्वी चापनीयते, तत एक| पञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगत्योः ॥३२॥ प्रक्षिप्तयोस्निपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा सतान्तरेणाष्टौ। देवानामप्रशस्तविहायोगतेरुदयाभावात्तदाश्रिता SORRECE
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy