SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८१॥ DOदददददECOM (उ०)-देवो ज्येष्ठस्थितिकत्रयस्त्रिंशत्मागरोपमायुः समाप्त:-सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पश्चन्द्रियजातित्रसबादरपर्याससातवेदनीयसुस्वरदेवगतिवक्रियसप्तकोवासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥३०॥ अनुभागोसम्मत्तमीसगाणं से काले गहिहित्ति मिच्छत्तं । हासरहणं सहस्सारगस्स पजत्तदेवस्स ॥६॥ दीरणा (चू०)-सम्मत्तमीसगाणं से काले गहिहित्ती-वीतियसमए मिच्छत्तं जाहितित्ति सव्वसंकिलिट्ठो तंमि समए | उक्कोसाणुभागउदीरगो। 'हासरतीणं सहस्सारगस्स पजत्तदेवस्स-हासरतीणं सहस्सारगो देवो सव्वाहिं पज्जत्तीहिं पज्जत्तो उक्कोसाणुभागउदीरगो॥११॥ (मलय०)–'सम्मत्त'ति । योऽनन्तरे समये मिथ्यात्वं गृहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीग्णा। तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६॥ ___ (उ०)--'से काले' त्ति-अनन्तरसमये यो मिथ्यात्वं ग्रहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्पअिध्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६१।। गइहुंडुवघायाणि?खगइनीयाण दुहचउक्कस्स । निरउक्कस्स समत्ते असमत्ताए नरस्सन्ते ॥१२॥ (चू०)–णिरयगतिहुण्डसंठाणउवघायअपसत्यविहायगतिणीयागोय, 'दुहगचउक्कस्स'त्ति-दुभगदूस्सरअणा-6 ॥८१॥ एजअजसाणं, 'निरउक्कस्स समत्तोत्ति-णेरइओ उक्कोसठितीए वट्टमाणो सव्वाहिं पजत्तिहिं पजत्ततो सब्ब FAC%DDODCARECR
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy