________________
31 (मलय
नोचैर्गोत्राणा पर्याप्तकनाम्ना"
संकिलिट्ठो एतेसिं णवण्हं कम्माणं उक्कोसाणुभागउदीरतो। 'असमत्ताए णरस्संते'सि-अपजत्तगणामाए मणुस्सो अपजत्तगो चरिमसमए वहमाणो सब्वसंकिलिट्ठो उक्कोसाणुभागुदीरतो, सविणपंचिंदियतिरियअपज्जत्तगातो मणुस्सो संकिलिट्ठयरो लब्भतित्ति काउं ॥६२॥ ।
(मलय०)–'गई'त्ति । नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुंडसंस्थानो. पघाताप्रशस्तविहायोगतिनीचैगोत्राणां 'दुहचउक्कस्स'त्ति-दुर्भगचतुष्कस्य-दुर्भगदुःस्वरानादेयायशःकीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तचरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी। | संज्ञितिर्यपश्चेन्द्रियादपर्याप्तान्मनुष्योऽपर्याप्तोऽतिसंक्लिष्टतर इति मनुष्यग्रहणम् ॥६॥ __(उ०)-नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुण्डसंस्थानोपघाताप्रशस्तविहायोगति नीचैर्गोत्राणां 'दुहचउक्कस्स'त्ति-दुर्भगचतुष्कस्य-दुर्भगदुःखरानादेयायश कीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तचरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी । अपर्याप्तकसंज्ञितिर्यपश्चेन्द्रियादपर्याप्तमनुष्योतिसंक्लिष्ट इति मनुष्यग्रहणम् ॥६२॥ कक्खडगुरुसंघयणाथीपुमसंठाणतिरियनामाणं । पंचिदिओ तिरिक्खो अट्टमवासढवासाओ ॥६३॥
(चू०)-कक्खडं गुरुगं आदिवजा पंचसंघयणा इत्थिवेय पुरिसवेय आदिअंतवजा चत्तारि संठाणा तिरियगतिए य एतेसिं चोदसण्हं कम्माणं सण्णिपंचिंदियतिरिक्खो अट्ठवरिसाउ अट्टमे वरिसे वहमाणो सव्यसंकि