________________
ति-सो चेव असणिपाचदिनदयागयगेत्ति-मणुयाणुपुवा मामण विग्गहेण तस्स र
CCCOMICROSOPARO
|त्ति-सोचेव असणिपंचिंदिउ देवणिरयाणुपुव्वीणं देवणेरईएसु उववजमाणो तिसमतिएणं विग्गहेणं ततियसमये | जहण्णहितीउदीरगो।'णराण एगिदियागयगेत्ति-मणुयाणुपुवीए एगिदियागतेत्ति सो चेवेगिंदियाउ मणुयाणुपुव्वीए सव्वजहण्णहितिसंतकमिउ उव्वहिऊण मणुस्सो जाओ तिसमएणं विग्गहेणं तस्स तइयसमए वट्टमाणस्स मणुयाणुपुव्वीए जहणिया ठितिउदीरणा ॥३८॥ | (मलय०)-'अमणागयस्सत्ति। अमनस्कादसंज्ञिपञ्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगतिनिरयगतिक्रियाङ्गोपाङ्गनाम्नां स्वस्वायुर्दीपस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं भवति-असंज्ञिपश्चेन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्ध्या बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुःस्थितिकः समुत्पन्नः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुषश्चिरस्थित्यन्ते-चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा । तथा स एवासंज्ञिपश्चेन्द्रियो देवस्य नारकस्य वा भवस्यापान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्व्या नारकानुपूर्व्याश्च तृतीयसमये | जघन्यां स्थित्युदीरणां करोति । 'नराण एगिदियागयगे ति-एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मा एकेन्द्रियभवादद्धृत्य | मनुष्येषु मध्ये उत्पद्यमानोपान्तरालगतौ वर्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यस्थित्युदीरणास्वामी भवति ॥३८॥
(उ०)-अमनस्कादसंज्ञिपश्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा समागतस्य सुरगतिनिरयगतिवैक्रियाङ्गोपाङ्गनाम्नां चिरस्थित्यन्ते स्वस्वायुर्दीर्घस्थित्यन्ते जघन्या स्थित्युदीरणा । इदमुक्तं भवति-असंज्ञिपञ्चन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्धा बन्धानन्तरं दीर्घकालं तत्रैव स्थित्वा भवक्षयाद्देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागप्रमाणायुःस्थितिः संजातः, तस्य देवस्य नारकस्य वा
ICOTOSDDICROSONGas