SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६०॥ Shara कोल्झिर स्वस्वायुश्वरमसमये वर्तमानस्य यथायोगं देवगति नरकगतिवैक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा भवति । तथा तस्यैवासंज्ञिप चेन्द्रियस्य स्वभवक्षपादेव भवस्य नारकभवस्य वाऽपान्तरालगतौ वर्तमानस्यानुपूर्व्या देवानुपूर्या नरकानुपूर्व्याश्च यथायोगं 'तिसमइगे' ति- तृतीयसमये जघन्य स्थित्युदीरकत्वं वाच्यम् । 'नाण' ति - नराणामानुपूर्व्या एकेन्द्रियागतस्य एकेन्द्रियस्य सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मणः स्वभवादुद्धृत्य मनुष्यभवे समुत्पद्यमानस्यान्तरालगतौ तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् ||३८|| समया हि गालिगाए पढमठिईए उ सेसवेलाए । मिच्छत्ते वेएसु य संजलणासु विय सम्मत्ते ॥ ३९ ॥ ( ० ) - समरण अहिया आवलिया समयाहिआवलिया ताए समएण अहिगाए आवलियाए 'पढमठितीए उसेसवेलाए'त्ति | अंतरकरणे कए मूलिल्ला ठिती पढमठिती, उवरिल्ला किती वितीय किती । ताए पढमठितीए समयाहियावलिय से साए मिच्छत्तस्स, तिन्हं वेयाणं, चउण्हं संजलणाणं, सम्मत्तस्स य जहण्णिया ठितिउदीरणा भवति । सम्मत्तस्स उवसमसेढिं पडिवज्रमाणं उवसमसम्मद्दिहिं ( खाइय) दिट्ठि वा पडुच्च जहणिया ठितिउदीरणा, लोभसंजलणसम्मत्ताणं अप्पप्पणो उदीरणं तेवि लब्भति ||३९|| (मलय ० ) – इहान्तरकरणे कृतेऽधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीयेति । तत्र प्रथमस्थितेः शेषवेलायां समयाधिकावलिकाप्रमाणायां मिथ्यात्ववेदत्रिकसंज्वलनचतुष्टयसम्यक्त्वानां जघन्या स्थित्युदीरणा भवति । नवरं सम्यक्त्वसंज्वलनलोभयोः क्षये उपशमे वा जघन्या स्थित्युदीरणा द्रष्टव्या ॥ ३९ ॥ (उ०)--अन्तरकरणे कृते सत्यधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया, ततः प्रथमस्थितेः शेषवेलायां rah स्थित्युदी रणा ॥६०॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy