________________
समयाधिकावलिकाप्रमाणायां मिथ्यात्वस्य वेदानां च त्रयाणामपि संज्वलनानां च चतुर्णामपि सम्यक्त्वस्यापि च जघन्या स्थित्युदीरणा भवति । केवलं (मिथ्यात्वस्य सम्यक्त्वाभिमुखस्य प्रथमस्थितेः समयाधिकावलिकाशेषायां,) सम्यक्त्वसंज्वलनलोभयोः क्षये उपशमे च जघन्या स्थित्युदीरणा वाच्या, शेषाणां तु क्षपकश्रेण्यामेव । उक्तं च-'उवसमे वि दुसु', द्वयोः सम्यक्त्वलोभयोरुपशमे, अपिशब्दात्क्षयेऽपीत्येतदर्थः ॥३९॥ पल्लासंखियभागूणुदही एगिदियागए मिस्से । बेसत्तभागवेउवियाइ पवणस्स तस्संते ॥४०॥ I (चू०)-पलिओवमस्स जं असंखेजतिभागेण ऊणं उदधिं पल्लासंखियभागूणुदहिं तारिसेणं सम्मामिच्छत्तसंतकम्मेणं एगिदिएहितो आगतो एगिदियागओ तस्स एगिदिएहितो आगयस्स जीवस्स अंतोमुहुत्तेणं सम्मामिच्छत्तं अणुदीरणापातोग्गं भवतित्ति तंमि समए सम्मामिच्छत्तं पडिवण्णस्स 'मिस्से'त्ति-सम्मामिच्छदिहिस्स चरिमसमए सम्मामिच्छत्तस्स जहणिया ठितिउदीरणा होति, एगिदियजहण्णठितिसंतकम्मस्स हेटाउ ठिया ठिती उदीरणाए अपातोग्गा भवंति।'बेसत्तभागवेउब्वियाईत्ति-बे सागरोवमस्स सत्त भागा पलिओवमस्स असंखेज्जइभागेण ऊणगा जस्स वेउब्वियस्स ठिती सा बेसत्तभागवेउब्बिया वि(से), पवणस्स'त्ति-बादरवाउकाइयस्स, तस्स 'अंतेत्ति-किं भणियं होइ? वेउब्वियछक्कगस्स बादरवाउकाइओ बहुसोबहुसोवेऊग्विणं| चरिमसमए वट्टमाणोजहण्णठितीउदीरगो। से (वि)काले अप्पाउग्गं उदीरणाए भविस्सइत्ति तंमिकाले जहणिया ठितीउदीरणा। अप्पणो संतकम्माउ हेठातो जा ठिती सा उदीरणा जोग्गा ण भवति जउ उवलिस्सति ॥४०॥