________________
अनुभागो दीरणा
सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७॥ कर्मप्रकृतिः • सेवदृस्स बिइंदिय वारसवासस्स मउयलहुगाणं । सन्नि विसुद्धाणाहारगस्स वीसा अइकिलिट्ठो ॥७६॥ ॥९॥ (चू०) 'सेवदृस्स बिइंदिय बारसवासस्स'त्ति-सेवहस्स बेइंदिउ बारसवासिगाए ठितीए उववण्णो आहारगो
जहण्णाणुभागुदीरओ। 'महुयलहुगाणं सण्णि विसुद्धाणाहारगस्स'त्ति-मउगलहुगाणं सपिणस्स अणाहारगस्स तप्पाउग्गविसुद्धस्स जहणिया अणुभागुदीरणा। 'वीसा अइकिलिट्ठो'त्ति-तेजइगसत्तगं मउयलहुगवज्जं सुभवण्णेक्कारसगं अगुरुलहुगथिरसुभणिमेणमिति एतासिं वीसाए पगईणं सव्वसंकिलिट्ठो अंतरगतीए वहमाणो अणाहारतो मिच्छद्दिट्टी जहण्णाणुभागउदीरगो, सुभाए पगईणं सव्वसंकिलिट्ठो थोवं उदीरेत्तिति काउं॥७६॥
मलय०)-'सेवदृस्स'त्ति । द्वीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्का जघन्यानुभागोदीरणा भवति । तथा मृदुलघुस्पर्शयोः संज्ञिपश्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणा । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽपान्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिजघन्यानुभागोदीरणास्वामी वेदितव्यः॥७६॥
(उ०)-दीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्कजघन्योदीरणास्वामित्वम् । तथा मृदुलघुस्पर्शयोः संज्ञिपञ्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणास्वामित्वम् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽन्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिर्जघन्यानुभागो
FORIGIRCIROIGS
॥९
॥