SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अनुभागोदीरणा तथाऽन्तरायं पञ्चप्रकारमुत्कृष्टामनुभागोदीरणामधिकृत्य द्विस्थानके एकस्थानके च, घातिसंज्ञामधिकृत्य देशघाति वेदितव्यम् । बन्धं कर्मप्रकृतिः | प्रतीत्य पुनश्चतुष्प्रकारेऽपि रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, एकस्थानके च । अचक्षुर्दर्शनं घातिसंज्ञामधिकृत्य | 15| देशघाति ॥४४॥ ॥६५॥ ___ (उ०)-मिश्र-सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकरसोपेतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, यतस्तत्रानुभागवन्धमाश्रित्य शुभाशुभप्ररूपणा कृता, न च सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धः संभवति, तत एतद्वर्जिता एवाशुभप्रकृत| यस्तत्रोक्ताः । उदीरणा त्वेतयोरपि भवतीतीह तयोर्विशेषेणोपादानम् । तथाऽन्तरायं पञ्चप्रकारं अचक्षुर्दर्शनं चोत्कृष्टामनुभागोदीरणामधिकृत्य सर्वोत्कृष्टे द्विस्थानकरसे, जघन्यां त्वधिकृत्यैकस्थानके द्विस्थानके च कस्मिंश्चिद्, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम्, | बन्धं प्रतीत्य त्वेकद्वित्रिचतुःस्थानकभेदाच्चतुष्प्रकारेऽपि रसे प्राप्यते ॥४४॥ Ke ठाणेसु चउसु अपुमं दुठाणे कक्कडं च गुरुकं च । अणुपुव्वीओ तीसं नरतिरिएगंतजोग्गा य ॥४५॥ (चू०)-ठाणेसु चउसु अपुमंति-णपुंसगवेओ बन्धं पडुच्च तिविहो-चउहाणीओ, तिहाणीओ, बिठाणीओ| | य । उदीरणं पडुच्च उक्कोसिया अणुभागुदीरणा चउहाणिया, अणुक्कसा चउहाणिया, तिहाणिया, बिट्ठाणिया, | एगट्ठाणिया वि। 'दुट्ठाणे कक्कडं च गुरुकंच'त्ति-खुड्डगुरुयणामा बन्धे तिविहा-४-३-२। उदीरणं पडुच्च उक्कोसो वा अणुक्कोसो वा अणुभागो दुठाणिगो । 'अणुपुव्वीउ तीसं णरतिरिएगंतजोग्गा यत्ति-चत्तारि आणुपुवीउ,
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy