________________
सम्यक्त्वस्योदीरणायस्थितिः आवलिकाधिकान्तर्मुहर्त्तन्यून ७० को० को० सा० प्रमाणा
सम्यक्त्वस्यलता (मिथ्या०००००००००००००००००००००००००००००००००००० संक्रमेण) अन्तर्मुहीमा ७० संक्रमा० उदयाव० सम्यक्त्वस्य उदीरणाप्रायोग्याः स्थितयः +द्वयावलिकाधिकान्तर्मुहूर्तको० को० प्रमाणा (अद्धाच्छेदः) २ आव० न्यूनान्तर्मु०
न्यून ७० को० को० सा० प्रमाणाः
मिश्रस्य लता (सम्यक्त्वसंक्र-००००००००००००००००००००००००००००००००००० मेण) अन्तर्मुहूर्तहीन ७० अन्तर्मुहूर्त (सम्यक्त्वोदय- उदयावलि० उदीरणाप्रा० स्थितयः (+आवलिकाधिकान्तर्मुहूर्तको को सागरप्रमाणा. कालीनं)
द्वयोन७०कोडाकोडीसागरप्रमाणाः) अद्धाच्छेदः भावलिकाधिकान्तर्मुहूर्तम्
DISKOHDROIRODNAGRICICERS
इति पद्धत्या शेषाणामपि अद्धाच्छेदः स्वयमभ्यूह्यः
+ग्रन्थकारेणोदयवलिकासत्कावलिकाधिकत्वं न कथितं पर पद्धत्तिक्रमेणावलिकाधिकत्वग्रहणमावश्यकम्