________________
इत्यादि । नरकगतेरपिशब्दान्नरकानुपूर्व्याश्च तिर्यपञ्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थिति बद्धोत्कृष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते | कर्मप्रकृतिः 75 व्यतीते तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां समुत्पत्स्यते, तस्य प्रथमसमये नरकगतेरन्तर्महतहीना सर्वाऽपि स्थितिविंशतिसागरो- स्थित्युदी.
रणा || पमकोटाकोटीमानोदीरणायोग्या भवति । नरकानुपूाश्चान्तरालगतौ समयत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या। इह नरकगत्या-४ ॥५२॥
| दीनामुत्कृष्टा स्थितिः कृष्णलेश्यापरिणामेनैव बध्यते, तदुपेतश्च कालं कृत्वा नरकेपुत्पद्यमानो जघन्यादिभावेन पञ्चमपृथिव्यादित्रय एवोत्पद्यत इतीहाधस्तनपृथिवीत्रयग्रहणप्रयोजनम् ॥३२॥
देवगतिदेवमणुयाणुपुव्विआयावविगलसुहमतिगे। अंतोमुहत्तभग्गा तावइ ऊणं तदुक्कस्सं ॥३३॥ I (चू०)-देवगति देवाणुपुवी विगलतिगजाती सुहुमअपज्जत्तसाहारणेणं एतेसिं णवण्हं कमाणं अंतोमुत्तूणा उक्कोसिया ठितीउदीरणा भवति । कम्हा ? जम्हा जो जत्थ (उ)ववजइ सो तप्पाउग्गं पगतिं अंतोमुहुत्तं बन्धिऊणं उववजतित्ति एतासिं पगतीणं उक्कोसिया ठिती ठितीसंकमा लब्भति तम्हा अंतोमुहुत्तूणाणि दरिसव्वं । जहा असुभपरिणामवड्डि वीससागरोवमकोडाकोडी बितिया णिरयगति बद्धा। ततो बन्धावसाणे तप्पा| उग्गसंकिलिट्ठपरिणामो दससागरोत्रमकोडाकोडीठितीयं देवगति बन्धित्तुमाढत्तो। ततो देवगतिं बन्धमाणस्स गिरयगती बज्झमाणपगतिं संकमतित्ति काउं देवगतीए संकमति । सो अंतोमुहत्तं बन्धिऊण कालगतो देवलोएसु ॥५२॥ | उववण्णो ताव णिरयगतीवन्धकालस्स अंतोमुहत्तो अतीतो । ततो देवलोएसु उववण्णस्स देवगती उव्वहिजति | ताहे णिरयगतिठितिए वि देवगतिठितिए संकाभियाए ठितीउदीरणा लब्भति । एवं अंतोनुहुत्तोणा लब्भइ ।