________________
'अंतोमुहुत्तभग्गा' इति-उकोसहितिबन्धज्झवसाणातो जो परिवडितो सो भग्गोत्ति वुचति । 'तावति ऊणं तदुक्कस्सं' ति-एतासिं ठिती वीसं सागरोवमकोडाकोडीतो आवलिऊण संकमे लगभइ । सा ताव अंतो| मुहत्तूणा भवति । बन्धकालअंतोमुत्तेण ऊणा तिसिं कम्माणं उक्कोसा ठितीउदीरणा भवति। आयावणामाए वि, आयवणामाए बंधुक्कस्सा एव उक्कोसहिती, जहा देवो उस्कोससंकिलेससंकिलिट्ठो एगिदियपातोग्गाणं पगतीणं उक्कोसठिति बन्धमाणो बायरपुढविकाएसु उववण्णो । ततो सरीरपजत्तीए पज्जत्तस्स आयावणामाए उक्कोसहितीउदीरणा भवति । सा वि ठिति पुव्वलद्धातो अंतोमुहुन्नूणा भवति ॥३३॥ __ (मलय०)-'देवगतिति । देवगतिदेवानुपूर्वीमनुष्यानुपूर्वी गामातपस्य विकलत्रिकस्य-द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियजातिरूपस्य सूक्ष्म त्रिकस्य च-सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्त्रोदये वर्तमाना अन्तर्मुहतभनाः-उत्कृष्टस्थितिबन्धाध्यवसायादन्तरमन्तर्मुहूर्त कालं यावत् | | परिभ्रष्टाः सन्तस्तावनाम्-अन्तर्मुहूर्तानां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । इयमत्र भावना-इह कश्चित्तथाविधपरिणाम | | विशेषभावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषभावतो देवगतरुत्कृष्टां स्थिति
दशसागरोपमकोटीकोटीप्रमाणां बद्धमारभते । ततस्तस्यां देवगतिस्थितौ बध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात | उपरितनी सर्वामपि नरकगतिस्थितिं संक्रमयति । ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता। देवगतिं च बनन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्वध्नाति । बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः । ततस्तस्य देवत्वमनुभवतो देवगतेरन्तर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा उत्कृष्टा स्थितिरुदीरणायोग्या भवति । ननूक्तयुक्त्य नुसारेणावलिका
GORNSTOCCARRIC
C