SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रतिपित्सुरतिसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । तथा गतिचतुष्टयपञ्चेन्द्रियजात्यौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कसंह| ननषट्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्छ्वासोद्योतविहायोगतिद्विकत्रसचतुष्कस्थिरषद्कास्थिरषट्कनिर्माणगोत्रद्विकान्तरायपञ्चक| रूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्कृष्टसंक्लेशवान जघन्यप्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी | तत्मायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसक्लेशयुक्तः, आतपस्यातिसंक्लिष्टः खरबादरपृथ्वीकायिकः, एकेन्द्रियजातिस्थावरसाधारणनाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अपर्याप्तकनाम्नोऽपर्याप्तकमनुष्यः सर्वसंक्लिष्टश्चरमसमये वर्तमानः, तथा द्वित्रिचतुरिन्द्रियजातीनां द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्यप्रदेशोदीरकाः। तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वाम्युक्तः स एव जघन्यप्रदेशोदीरणास्वाम्यपि ज्ञेयः, तीर्थकरकेवल्यायोजिकाकरणारम्भात्प्राक् तीर्थकरनाम्नो जघन्यप्रदेशोदीरको ज्ञेय इत्यर्थः ॥८८॥ ओहीणं ओहिजुए अइसुहवेई यआउगाणं तु । पढमस्स जहण्णठिई सेसाणुक्कोसगठिईसु ॥८९॥ __ (चू०)-'ओहीणं ओहिजुए'त्ति-ओहिदुगावरणाणं ओहिदुगसहितो सव्वसंकिलिट्ठो जहण्णपदेसुदीरतो। | ओहिनाणं उप्पातेमाणस्स बहुगा ओहिदुगावरणपोग्गला खिजन्तित्ति काउं । 'अतिसुखवेतीय आउगाणं तु पढमस्स जहण्णढिई सेसाणुक्कोसगढितीसु'-चउण्ड आउगाणं पढमस्स नेरतियायुगस्स दसवाससहस्साते जहन्निगाते ठितिते वट्टमाणो सेसनिरयहितीउ पडुच्च सुहं वेदेति तस्स सुहं वेएजमाणस्स जहन्निया पदेसुदी-11 | रणा । सेसाणं तिरियमणुयदेवाउयाणं उक्कोसहितीते वट्टमाणस्स अतीवसातावेयमाणस्स तिण्हं आउगाणं SHRADDADODARSIONSIOINDrea
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy