SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१०॥ प्रदेशोदीरणा ॥ जघन्यप्रदेशोदीरणास्वामिनः ॥ ज्ञाना०४-दर्श०३-वेद- पर्याप्ताः संश्लिष्टमिथ्यादृशः सूक्ष्मस्य ___" सूक्ष्माः नीय २-मिथ्या०१६ कषाय-९ नोकषा अपर्याप्तस्य अपर्याप्तमनुष्याः अन्त्यसमये याणाम् (३५) निद्रापञ्चकस्य तत्प्रायो० सं० पर्या०मिथ्यादृशः विकलत्रिकस्य सर्वसंक्लिष्टा विकलेन्द्रियाः सम्यक्त्व-मिश्रयोः अतिसंक्लिष्ठाःअनन्तरसंमये मिथ्यात्वोत्पा- | जिननाम्नः आयोजिकाकरणादर्वागसमये तीर्थकराः । दकाः आहारकसप्तकस्य तत्प्रायोग्यसंक्लिष्टा आहारकदेहिनः अवधिद्विकस्य सर्वसंक्लिष्टा अवधिलब्धिमन्तः आनुपूर्विचतुर्णाम् तत्प्रायो०सं०तदुदयवन्तः आयु:त्रिकस्य दीर्घस्थितिका अतिसुखिनः तदुदयवन्तः आतपस्य | अतिसक्लिष्टबादरखरपृथ्विकायिकाः नारकायुषः अल्पस्थितिकाः अतिसुखिनो नारकाः पके०-स्था०-साधा- सर्वसंक्लिष्टा पकेन्द्रियाः रणानाम् । ८९ उक्तशेषाणां सर्वसंक्लिष्टाः संक्षिपर्याप्ताः काशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्य प्रदेशोदीरणास्वामी ज्ञेयः । तत्रावधिज्ञानावरणवर्जज्ञानावरणीयचतुष्कावधिदर्शनावरणवर्ज| दर्शनावरणीयत्रयसातासातवेदनीयमिथ्यात्वषोडशकषायनोकषायनवकलक्षणानां पश्चत्रिंशत्प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्व| संक्लिष्टः, निद्रापञ्चकस्य च तत्प्रायोग्यसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी । तथा सम्यक्त्वसम्यग्मिथ्यात्वयोरनन्तरसमये मिथ्यात्वं |
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy