________________
स्थित्युदीरणा
18 सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः । ध्रुवाधुवे प्राग्वत् । एतासामेव मिथ्यात्वाद्यष्टचचारिंशत्प्रकृतीनां कर्मप्रकृतिः
शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विविधाः साद्यध्रुवभेदात्, यत एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्टसंक्लेशे वर्त
शेषविकल्या ॥४८॥
मानस्य कियत्कालं लभ्यते, समयान्तरे च तस्याप्यनुत्कृष्टेति द्वे अप्येते साद्यध्रुवे । जघन्या तु प्रागेव भावितेति । शेषाणां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः साद्यधुवभेदात्, तथात्वं चाधुवोदयत्वादेव भाव्यम् ॥३१॥
इयाणिं अद्धाच्छेओ सामित्तं च दो वि भण्णंतिअद्धाच्छेओ सामित्तं पिय ठिइसंकमे जहा नवरं । तव्वेइसु निरयगईऍ वा तिसु हिट्ठिमखिईसु ॥३२॥ ___ (चू०)- अद्धाच्छेओ सामित्तं च जहा ठितिसंकमे भणियं तहा भाणियव्वं इह वि, तहावि अइसखित्तंति | काउं उल्लोविजइ । जेसि कम्माणं बन्धुक्कस्सठिती तेसिं बन्धावलियदुगूणे ठिती उक्कोसिया द्वितीउदीरणे 25 होइ । तंमि य समये सव्वद्वितीए बन्धावलिया गया तेण आवलियूणा सव्वहिती जद्विती। जेसि कम्माणं संकमुक्कसा ठिती तेसिं तीयावलिगूणा सव्वहिती उक्कोसिया ठितीउदीरणा होइ। तंमि समये बन्धसंकमावलियदुगुणा (जहिती होइ । सम्मत्तसम्मामिच्छत्ताणं सत्तरिसागरोवमकोडाकोडीओ अंतोमुत्तूणा उक्कोसिया ठिति, ठितिउदीरणा वि उक्कोसिता तत्तिया चेव । (मिच्छत्तस्स उक्कोसहिति बंधिऊण तत्थेवअंतोमुहत्तं द्विच्चातओ परिवडिऊण उदीरेइत्ति) सम्मत्तस्स:अंतोमुहुनूणा ठिती उक्कोसिया ठितीउदीरणा होइ । इदाणिं सम्मा
HDCROCERODEMONCa
॥४८॥