________________
मिच्छत्तस्स - ततो अंतोमुहत्तूणा उक्कोसिया ठितीउदीरणा होति । सम्मद्दिट्ठिस्स सम्मत्तसम्मामिच्छत्ताणं दोहवि उक्कोसिया ठिती (अन्तोमुहुत्तॄणामिच्छत्तस्स) लग्भइ ततो अंतोमुहत्तेण सम्मत्तातो सम्मामिच्छत्तं गयस्स सम्मामिच्छत्तं उक्कोसिया ठितीउदीरणा लग्भइ । एसो अद्धाच्छेओ । आंहारसरीरणामाए आहारसरीरबन्धातो अंतोमुहुत्तं परिवडियस्स आहारसरीरं उप्पाएमाणस्स अंतोमुहत्तूणा उक्कोसिय ठिती उदीरणा लब्भति । एसो अद्धाच्छेदो ।
इयाणि सामित्तं भण्णति-जेसिं बंधुक्कसा ठिती तेसिं बन्धातो आवलियं गंतृण उदयवतीणं उक्कोसिया ठितीउदीरणा भवति । जेसिं संकमुक्कस्सा ठिती तेसिं बन्धातो दुआवलियं गंतृणं उदयवतीणं उक्कोसिया ठितीउदीरणा भवइ । सम्मत्तसम्मामिच्छत्ताणं उक्कोसद्वितीसंतकम्मंसिगा सम्मद्दिट्ठी । सम्मामिच्छद्दिट्ठी सम्मत्त सम्मामिच्छत्ताणं उक्कोसद्वितीउदीरगा । आहारसरीरणामाए पमत्तसंजतो तप्पाओगुक्कस्साए ठितीए वट्टमाणो उक्कोसद्वितीउदीरगो । अवसेसाणं कम्माणं सुत्तेणेव विसेसो भण्णइ । 'णवरं तत्र्वेइसु' त्ति-संकमे तव्वेइसु अतव्वेदिसु वि उक्कोसो ठितिसंकमो लब्भति, एत्थ उदीरणाए णियमा तव्वेदिसु उक्कोसा टितीउदीरणा भवति, अणुदिण्णे ण भवति । कम्मा ? तं उदयउदीरणा भवतित्ति । 'णिरयगतिए वा तिसु हेट्ठिमखितिसु' त्ति - णिरयगतिणिरयाणुपुत्र्वीणं तिरियो वा मणुयो वा उक्कोसं ठितिं बंधित्ता डिल्लाणं तिन्हं
१ सम्यक्त्वस्थितेः । २ 'आहारसप्तकम्' द्रष्टव्यम् ।