SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥६९॥ गोदीरणां करोतीत्युच्यते - अनुभागसत्कर्मणः पदस्थानपतितहीनादप्युत्कृष्टाऽनुभागोदीरणा प्रवर्तते । इदमुक्तं भवति - यत्सर्वोत्कृष्टमनुभागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुगहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽप्यनन्तानन्तान्युत्कृष्टरसानि पश्चादवतिष्ठन्ते, ततो मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीनेऽनन्तभागेऽपि शेषे सति यद्युत्कृष्टानुभागोदीरणा लभ्यते तदा किं वाच्यमसंख्येयगुणहीनादावनुभागसत्कर्मणि सतीति ॥४७॥ I इयाणि विवागे विसेसो भण्णइ विरियंतराय केवलदंसणमोहणियणाणवरणाणं । असमत्तपजएसु य सव्वद्दव्वेसु उ विवागो ॥४८॥ ( ० ) - वीरियंतराय केवलदंसणावरण अट्ठावीसाए मोहपगतीणं पंचन्हं णाणावरणियाणं एयासिं पणतीसाए पगतीणं 'असमत्तपज्जएसु य सव्वदव्वेसु तु विवागो'त्ति-जीवदन्वे विवागो दव्वतो ताव सव्वं जीवदव्वं आवरियं, भावउ वीरियाई पज्जवा जीवस्स ण सव्वपज्जवा वीरियंतरायादीहिं पणतीसाए कमेहिं आवरिया, जहा - 'सुहृवि मेहसमुदए होइ पहा चंदसूराणं । विवागोत्ति फलं उदयो ||४८ || ( मलय ० ) - सम्प्रति विपाके विशेषमाह – वीर्यान्तराय केवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां असमस्तपर्यायेषु सर्वद्रव्येषु सर्वजीवद्रव्येषु विपाकः । तथाहि - इमा वीर्यान्तरायादयः पञ्चत्रिंशत्प्रकृतयो द्रव्यतः सकलमपि जीवद्रव्यमुपघ्नन्ति, पर्यायांस्तु न सर्वानपि । यथा मेघैरतिनिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्याचन्द्रमसोर्न तत्प्रभा सर्वथाऽप अनुभागोदीरणा ॥६९॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy