________________
रणा
(मलय०)-'वेउबिगाए' ति-वैक्रियशरीरनाम्नः, उपलक्षणमेतद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसंघातस्य च, सुरा नरयिका वा 2 कर्मप्रकृतिः आहारका-ओजोलोमाद्यन्यतममाहारं गृह्णन्तः, यश्च नरस्तिर्यङ्वा संज्ञी वैक्रियलब्धिमान् , यश्च बादरपवनो दुर्भगनामोदयी लब्धि- प्रकृत्युदी
| पर्याप्तको-वैक्रियशरीरलब्ध्या पर्याप्तः, ते सर्वेऽप्युदीरकाः॥ ८॥ ॥७॥
(उ०)—वैक्रियशरीरनाम्न उपलक्षणाद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसङ्घातनस्य च सुरा नैरयिका वाऽऽहारका ओजोलोमान्यतमा-| महारग्राहिण आहारपर्याप्ता इतियावत् , यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धिसंपन्नो, यश्च चादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको
| वैक्रियशरीरलब्ध्या पर्याप्तो भवेत्ते सर्वेऽप्युदीरकाः ॥ ८॥ | वेउव्विउवंगाए तणुतुल्ला पवणबायरं हिच्चा । आहारगाए विरओ विउव्वयंतो पमत्तो य ॥९॥ N (चू०)-वेउव्वितअंगोवंगणामाए विउब्बितसरीरतुल्लं।-'पवणबायरं हिचत्ति-बादरवाउक्कातितं मोत्तणं.
तमिणत्थि। 'आहारगाए विरओविउब्वयंतो पमत्तोय'। आहारजातं (गाए) आहारसरीरणामाए, विरतो-संजतो, विउब्वयंतोत्ति-वेउब्वियभावे बद्दमाणो, पमत्तो-पमायसहितो, उदीरेति तं आहारसरीरं ॥१॥
(मलय०)–'वेउब्धि'ति-क्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या-वैक्रियशरीरतुल्या वेदितव्याः।ये वैक्रियशरीरनाम्न उदीरकाः प्रागुपदिष्टास्त एव वैक्रियाङ्गोपाङ्गनाम्नोऽपि वेदितव्या इत्यर्थः। किं सर्वेऽपि ? नेत्याह-बादरपवन-बादरवायुकायिक हित्वा-परित्यज्य ||॥७॥ | शेषा द्रष्टव्याः। 'आहारगाए इत्यादि-आहारकशरीरनाम्नो विरतः-संयतस्तदाहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन् उदीरको भवति ॥९॥
RAORDINDIAGNOT
codreeceRODING