SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तेषां तदुदयाभावात् ॥७॥ (उ०) आहारका ओजोलोमप्रक्षेपाहाराणामन्यतमाहारग्राहिणो ये नरा मनुष्यास्तिर्यश्चश्व । 'ओरालाए' त्ति-औदारिकशरीरनाम्नः, उपलक्षणादौदारिकबन्धनचतुष्टयस्यौदारिफसङ्घातनस्य च, उदीरकाः। किमविशेषेण सर्वेऽपि नेत्याह-शरीरद्विकमाहारकवैक्रियलक्षणं तद्वेदकान्-तत्स्थान् परित्यज्य । ते ह्यौदारिकशरीरनामोदय एव न वर्तन्त इति सुतरां न तदुदीरका इति त्यज्यन्ते । तथा एवमुक्तप्रकारेण, 'तदुवंगाए' त्ति-तदङ्गोपाङ्गनाम्नस्त एवोदीरका ज्ञातव्याः। केवलं ते त्रसजीवा एव, न स्थावरा अपि, तेषां तदुदयाभावात् । उक्तं च-""आहारी उत्तरतणु नरतिरि तव्वेयए पमोत्तण । उद्दीरति उरलं ते चेव तसा उवंग से ॥' अत्राहारीत्याहारकशरीरिणः, 'उत्तरतणु' त्ति-वैक्रियशरीरिणो देवान्नारकाँश्च नरतिरश्चोऽपि तद्वेदकान् प्रमुच्येति पूर्वार्धार्थः ॥ ७॥ वेउव्विगाइ सुरनेरईया आहारगा नरो तिरिओ । सन्नी बायरपवणो य लद्धिपजत्तगो होजा ॥८॥ (चू०) [आहारगा] वेउव्वितसरीरणामाए सब्वे सुरनेरतिगा उदीरगा आहारगा। अणाहारगे तु वेउब्वियसरीरस्स उदयो णत्थि तेण आहारग्गहणं । 'णरो तिरितो वा सण्णी'-जो नरो तिरितो वेउब्वियसरीरलद्धी सो उदीरेइ, सो णियमा सण्णी, असणीसु णत्थि। 'बायरपवणो य लद्धीपज्जत्तगो होजा'-बादरपवणोत्ति बादरवाउक्कातितो, लद्विपज्जत्तगोत्ति णियमा लद्धीए पज्जत्तगो, उदीरेति । लद्धिपज्जत्तगग्गहण वेउव्वितसरीरेण असंपुण्णो विरमइ ॥८॥ १ पञ्चसंग्रह उदीरणाकरणगाथा ७ MERODEGCICE
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy