________________
रणा
बायालीसा सरिसा चत्तारि भंगा । सव्वग्गं अट्ट भंगा । ततो भासापजत्तीए पज्जत्तस्स उस्सास चउपण्णाए कर्मप्रकृतिः सुसरे च्छ्ढे चउप्पण्णा पणपण्णा भवति, एत्थवि वायालीसा सरिसा चत्तारि भंगा। अहवा आणपाणुपज्जत्तीए /प्रकृत्युदी
पज्जत्तस्स सरे अणुदिपणे उज्जोवे उदिण्णे चउप्पण्णा पणपण्णा होति । एत्थवि बायालीसा सरिसा चत्तारि ॥२६॥
भंगा, सव्वग्गं अट्ठ । ततो भासापणपण्णाए उज्जोवे छूढे पणपण्णा होइ । तत्थवि बायालसरिसा चत्तारि १) भंगा। सव्वोदता बत्तीसं । गया देवा ॥
__ इयाणिं णेरइयाणं भण्णइ-एतेसिं पंच उदीरणा ठाणा, तं जहा-४२-५१-५३-५४-५५ । तत्थ बायाला|णिरयगती पंचिंदियजाती णिरयाणुपुवी तसं बायरं पजत्तगं दूभगं अणादिज्जं अजसकित्ती एते णव धुवोदीरणा सहिया बातालीसा भवति अंतरगतीए वद्दमाणाणं, एगो भंगो। ततो सरीरत्थस्स वेउब्वियसत्तगं हुंडसंठाणं उवघायं पत्तेयं एते दस आणुपुब्बिरहियाए बायालाए च्छूढा एक्कापण्णा होति । एक्को भङ्गो । ततो १५ सरीरपजत्तीए पज्जत्तस्स पराघात अप्पसत्थविहायगतिए य छूढाए एगावण्णा तेवण्णा होति । एगो भङ्गो । (ततो आणपाणुपज्जत्तीए पज्जत्तस्स उस्सासे छूढे तेवण्णा चउप्पण्णा होइ, एगो भंगो। ततो भासापज्जत्तीए
|॥२६॥ पज्जत्तस्स उस्सासचउपण्णाए दुस्सरे छूढे चउपण्णा पण्णपण्णा होइ, एगो भंगो।) सब्वग्गं पंचभंगा ॥ गया णेरइया ।। ठाण समुक्कित्तणा सम्मत्ता ॥
इयाणिं सामित्तं भण्णइ-'गुणिसु णामस्स'त्ति । गुणेसु-गुणठाणकेसु मिच्छादिद्विपभिति जाव सजोगि केव-1
GOODCCIRDSC02