________________
दीरणा
(उ०)-तदेवमुक्ताऽनुभागोदीरणा, अथ प्रदेशोदीरणाऽभिधातव्या । तत्र द्वावर्थाधिकारी-साधनादिप्ररूपणा स्वामित्वप्ररूपणा च । कर्मप्रकृतिः 15 साद्यनादिप्ररूपणा च द्विधा मूलोत्तरप्रकृतिविषयभेदात् । तत्र मूलप्रकृतिविषयां साधनादिप्ररूपणां तावदाह-मोहायुर्वेदनीयवर्जानां
पश्चानां मूलप्रकृतीनां प्रदेशे-प्रदेशविषयानुत्कृष्टोदीरणा त्रिविधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-एतासामुस्कृष्टा प्रदेशोदीरणा गुणि॥९५||
तकमांशे स्वस्वोदीरणान्ते लभ्यते, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिधुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापे| क्षया । तथा द्वयोवेंदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा साधनादिधुवाध्रुवभेदात् । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदी-1 रणा प्रमत्तयतेरप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य तु स्वोदीरणान्ते सूक्ष्मसंपरायस्येति, द्वयोरप्येषा साद्यधुवा, ततोऽन्या
सर्वाऽप्यनुत्कृष्टा, सा च वेदनीयस्य प्रमत्तगुणस्थानान्मोहनीयस्य चोपशान्तमोहगुणस्थानात् पततः सादिः, तत्स्थानमप्राप्तस्यानादिः, घाधुवाध्रुवे प्राग्वत् । एतासां सप्तानामपि मूलप्रकृतीनां शेषविकल्पा-जघन्याजघन्योत्कृष्टा द्विविधाः, साद्यध्रुवभेदात् । तथाहि-एतासां क सप्तानामपि जघन्याजघन्ये प्रदेशोदीरणे मिथ्यादृष्टावतिसंक्लेशपरिणामभावाभावाभ्यां परावर्तमाने प्राप्यते इति साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । आयुषश्च सर्वेऽपि विकल्पा अधुवोदीरणत्वादेव साद्यधुवाः ॥८॥
इदाणिं उत्तरपगईणं सादिअणादिपरूवणा भण्णइमिच्छत्तस्स चउद्धा सगयालाए तिहा अणुक्कोसा । सेसविगप्पा दुविहा सबविगप्पा य सेसाणं ॥१॥ I (चू०)-'मिच्छतस्स चउद्धा सगयालाए तिहा अणुक्कस्स'त्ति। मिच्छत्तस्स अणुक्कसा पदेसउदीरणा सादि
यादि चउव्यिहा । कहं ? भण्णइ-मिच्छत्तस्स उक्कोसिया पदेसउदीरणा बितियसमए सम्मत्तं ससंजमं
॥९५॥