________________
| चउक्कं पंचण्हमंतराइयाणं एतासिं चोदसण्हं कम्माणं समयाहियावलियसेसाए ठितिए जहणिया ठितिउदी|रणा भवति। 'सेसाणुदीरणंते भिण्णमुहुत्तो ठिइकालो त्ति-सेसाणं पगतीणं उदीरणंते, के ? भण्णइ-मणुयगति पंचिदियजाति उरालियसत्तगं छसंठाण पढमसंघयणं उवघायं परघायं उस्सासं पसत्यापसत्थविहायगति तसं बायरं पज्जत्तगं पत्तेयसरीरं सुभगं सुसरं दुसरं आएजं जसं तित्थकर उच्चागोयं एत्ताओ बत्तीसं, धुवोदीर|णातेतीससहितातो पण्णहि होति, एतासिं 'उदीरणंतेत्ति-सजोगिकेवलिचरिमसमए जहणिया द्वितिउदीरणा
होइ । तीसे जहण्णगहितीए कि पमाणं? भण्णइ-'भिण्णमुहत्तो'-अंतोमुहुत्तोत्ति जं भणियं होइ। आउगाणं |पि उदीरणांतवयणातो सिद्धं अप्पप्पणो उदीरणंते जहग्णिता द्वितीउदीरणा भवतित्ति ॥४२॥ । (मलय०) 'छउमत्थ ति-छद्मस्थक्षीणरागस्य पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्चविधान्तरायलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा । शेषागां च प्रकृतीनां मनुजगतिपश्चेन्द्रियजातिप्रथमसंहननौदारिकसप्तकसंस्थानषट्कोपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुभगसुस्वरादेययश कीर्तितीर्थकरोचैर्गोत्रदुःस्वरलक्षणानां द्वात्रिंशत्प्रकृतीनां, पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्प्रकृतीनां, सर्वसंख्यया पञ्चषष्टिसंख्यानां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च जघन्यायाः कालो भिन्नमुहूर्तोऽन्तर्मुहूर्त्तमित्यर्थः । आयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा ॥४२॥
(उ०)-छद्मस्थक्षीणरागस्य ज्ञानावरणपश्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां
GADAINIOSCARRIGHTS