________________
Draksh
तिक्तकटुरूक्षशी तास्थिराशुभान्तरा यपञ्च करू पागा मंजघन्यानु भागोदीरणाऽप्यनादिध्रुवा ध्रुवभेदेन त्रिधा । यत आसां स्वस्वोदीरणान्ते जघन्यानुभागोदीरणा, सा च साद्यध्रुवा, ततोऽन्या सर्वाप्यजघन्या, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्राग्वत् । एतासामुक्तप्रक्रतीनां शेषविकल्पामृदुलघुविंशतीनां जघन्या जघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाच भवन्ति । तथाहि - मृदुलघुविंशतीनां जघन्याजघन्ये अनुभागोदीरणे, कर्कशगुरुमिध्यात्वत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टे मिध्यादृष्ट पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे । उत्कृष्टा जघन्या च क्रमादुभयविषया प्रागेव भाविता । शेषाणामुक्तव्यतिरिक्तानां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपा अध्रुवोदयत्वादेव साद्यध्रुवाः ||५६-५७||
भणिया सादिणादिपरूवणा, इयाणि उदीरणासामित्तं भण्णइ । सा दुविहा- उक्कोसिया, जहण्णिया य । तत्थ पुवं तावुक्कोसउदीरणासामित्तं भण्ण
दाणाइअचक्खूणं जिट्ठा आइम्मि हीणलद्धिस्स । सुहुमस्स चक्खुणो पुण तेइंदिय सव्वजते ॥ ५८॥
(०) - 'दाणादि 'त्ति | पंचण्डं अंतराइयाणं अचक्खुदंसणस्स य जेट्ठत्ति-उक्कस्सा अणुभागउदीरणा 'हीणलद्धिस्स सुहुमस्स त्ति - दाणाइलद्धिओ अचक्खुदंसणविण्णाणलद्धी य जस्स अच्चतहीणा तस्स सुहुमस्स 'आइम्मित्ति - पढमसमए वहमाणस्स एतेसिं छण्हं कम्माणं उक्कोसिया अणुभागउदीरणा भवइ । 'चक्खुणी पुण तेइंदियसव्वपज्जत्ते' - चक्खुदंसणावरणस्स उक्कोसिया अणुभागउदीरणा तेइंदियस्स सव्वाहिं पज्जत्तीहिं पज्जतस्स पज्जत्तिचरिमसमए होइ, जं लग्भमाणं न लब्भति तं वड्डेणं दोसेणं भवतित्ति काउं ॥ ५८॥