SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः 116011 Kaarak (मलय ० ) - कृता साधनादिप्ररूपणा । सम्पति स्वामित्वमभिधातव्यम् । तच्च द्विधा - उत्कृष्टोदीरणाविषयं, अघन्योदीरणाविषयं च । तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह - 'दाणाई'ति । सूक्ष्मस्य - सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तो कदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पञ्चविधान्तरायाचक्षुदर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्ति वरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुभागोदीरणा ||२८|| ( उ० ) - कृता साद्यनादिप्ररूपणा, अथ स्वामित्वं वक्तव्यं तच्च द्विधा - उत्कृष्टोदीरणाविषयं जघन्योदीरणाविषयं च । तत्राद्यस्वामित्वमाह-सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्त्तमानस्यान्त| रायपञ्चकाचक्षुर्दर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । चक्षुर्दर्शनावरणस्य पुनस्त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये उत्कृष्टानुभागोदीरणा, दानान्तरायादिकृतलब्ध्यपकर्षस्य चक्षुर्दर्शनावरणकृतलब्धिप्रतिबन्धस्य च परमकाष्ठायाः प्रतिनियतसमय एव संभवात्तदुपादानम् ॥५८॥ निद्दा पंचगस्स य मज्झिमपरिणामसंकिलिट्ठस्स । अपुमादिअसायाणं निरए जेाठिइसमते ॥५९॥ (०) — णिद्दाइपणगाणं मज्झिमपरिणामस्स - तप्पाउगसंकिलिट्ठस्स सम्बाहि पज्जत्तीहिं पञ्जत्तस्स उक्कोसिया अणुभागउदीरणा भवति । अचंतविसुद्धसंकिलिडंमि उदयो णत्थित्ति काउं मज्झिमपरिणामगहणं । 'अपुमाइ असाताणं' ति - णपुंसकवेय अरइसोयभयदुर्गच्छाणं असांतस्स य नेरहओ उक्कोसद्वितीओ सव्वाहिं पज्जत्तीहिं पत्तो सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो । 'समत्तोत्ति-पज्जत्तगो ॥५९॥ अनुभागोदीरणा ॥८०॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy