________________
दीरणा
॥६६॥
FORadCRPAN
कस्थानकस्यापि रसस्य संभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च प्राप्यते, इह 3 | त्वनुभागोदीरणायां द्विस्थानके । तथाऽऽनुपूर्व्यश्चतस्रोऽपि, नरतिरश्चामुदयं प्रत्येकान्तयोग्याश्च त्रिंशत्प्रकृतयस्तिर्यद्विकनरद्विकाद्यजातिचतुष्टयौदारिकसप्तकमध्यमसंस्थानचतुष्कसंहननषटकातपस्थावरसूक्ष्मापर्याप्तसाधारणलक्षणा बन्धं प्रत्येकस्थानकवर्जत्रिप्रकारे रसे | 24 प्राप्यमाणा अप्युत्कृष्टामनुत्कृष्टां चोदीरणामधिकृत्येह द्विस्थानक एव रसे ज्ञेयाः॥४५॥ वेया एगट्टाणे दुट्ठाणे वा अचक्खुचक्रखू य । जस्सऽस्थि एगमवि अक्खरं तु तस्सेगठाणाणि ॥४६॥
(चू०)-'वेया एगट्ठाणे दुट्ठाणे वा' इत्थिवेदपुरिसवेयाणं इत्थिवेदस्स बंधे तिन्नि हाणा ४-३-२, पुरिसवेयगस्स बन्धे चत्तारि ठाणा ४-३-२-१। उदीरणा दोण्ह वि उक्कोसा दुठाणिया, अणुक्कोसा एगठाणिया वा दुठाणिया | वा अणुभागुदीरणा । 'अचक्खुचक्खु यत्ति-एतेसिं बन्धे चत्तारि हाणा ४-३-२-१, उदीरणाए पुरिसवेदसरिसा। 'देसघाती अचक्खुय'त्ति पुव्वं भणियं, पुणो अचक्खुग्गहणं किमत्थं? भण्णति-ठाणणियमणत्थं । 'जस्सत्थि एगमवि अक्खरं तुतस्सेगहाणाणि' त्ति-जस्स जीवस्स एक्कंपि अक्खरविण्णाणं अत्थि तस्स णियमा एगट्ठाणिया | अणुभागुदीरणा होति । अण्णे भणंति-एगमवि अक्खरं जो सवपज्जवेहिं जाणइ तस्स एगट्ठाणिया उदीरणा आभिणिबोहियसुयणाणओहिणाणावरणओहिदसणावरणाणं । चउण्हं संजलणाणं जहा बंधे ४-३-२-१ तहा उदीरणा एवं चेव ४-३-२-१॥
(मलय०)-'वेय' त्ति-वेदौ-स्त्रीवेदपुरुषवेदी अनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानके, अनुत्कृष्टां त्वधिकृत्य द्विस्थानके एक-|Y
CAIKCARSAVINCREEN
॥६६॥