________________
Saa
| वेदनीयस्य जघन्या स्थित्युदीरणैकेन्द्रियस्य सर्वाल्पस्थितिसत्कर्मणो लभ्यते, ततस्तस्यैव समयान्तरे वर्धमानस्थितिसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवा च । आयुषोऽजघन्या स्थित्युदीरणा पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवतीति सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा, सादयोऽधुवावेति । तथाहि - सर्वेषामप्यायुर्वर्जकर्मणामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशवतः कियत्कालं प्राप्यते, समयान्तरेऽध्यवसायपरावृत्तेः, तस्याप्यनुत्कृष्टा समयान्तरे, भूयोऽप्युत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयं परावृत्तेः । ततो द्वे अपि साद्यध्रुवे । जघन्यायाद्विकारत्वं च प्रागेव भावितम् । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्रायः प्राक्तन्येवावसेया ||३०||
इयाणि उत्तरपगतीणं भण्णइ
मिच्छत्तस्स चउद्धा अजहण्णा धुवउदीरणाण तिहा। सेस विगप्पा दुविहा सव्वविगप्पा य सेसाणं ॥ ३१ ॥
(चू० ) – 'मिच्छत्तस्स चउद्धा अजहण्ण'त्ति-मिच्छत्तस्स अजहण्णा ठितिउदीरणा सादियादि चउव्विहा । कहं ? भण्णइ-मिच्छादिठ्ठिस्स पढमसमत्तं पडिवज्जमाणस्स पढमठितीए समयाहियावलिया सेसाए जहणिया | ठितीउदीरणा । सा य सादि य अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णिया ठितीउदीरणा । तस्स चैव सम्म त्ताउ परिवडमाणस्स मिच्छत्तं वेदेमाणस्स सादिया । अणादिया तं ठाणमपत्तपुत्र्वस्स । धुवा धुवा य पुत्रवत्ता । 'धुवउदीरगाण तिह'त्ति, धुवउदीरणा- विग्घावरणा चोद्दस, णामंभि य तेत्तीसा, एतेसिं सत्तचत्तालाए कम्माणं अणादियधुवअधुवा तिविहा । कहं ? भण्णइ - विग्धावरणचोदसाण खीणकसायस्स समहियावलिय से साए