SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ | अद्धाछेदो सामित्तमिति । तत्थ लक्खणभेयणिरूवणत्थं भण्णति| संपत्तिए य उदए पओगओ दिस्सए उईरणा सा । सेवीकाठिइहिंतो जाहिंतो तत्तिगा एसा ॥२९॥ (चू०)-उदयो दुविहो-संपत्तिउदगो य असंपत्तिउदयो य । संपत्तिउदयो णाम सभावेण कालपत्तं दलितं | वोदिजति, सभावोदय इत्यर्थः । असंपत्तउदयो णाम अपत्तकालियं पओगेण कालपत्तेण समं वोदिज्जत्ति सच्चेव ठिाउदीरणा वुच्चइ। 'संपत्तिए य उदए पओगओ दिस्सए उदीरणा सा'-जा ठिती 'पओगओ'-उदीरणापओगेण दीस्सए उदये सा ठितीउदीरणा वुचइ । 'सेविकाठिइहिंतोत्ति-जासिं ठितीणं विगप्पो अत्थि ता सेविकाठितिउ वुचंति, ताहे सेविकाद्वितिहिंतो 'जाहिंतो'त्ति-उदीरणापओगेहिंतो। के ते उदीरणापातोग्गा वा अपातोग्गा वा ? भण्णइ-आवलियागयंण उदीरिजतित्ति एयं अपाउग्गं, आवलियातिरित्तं पातोग्गं उदीरणाए। तस्स इमा भेदा, तं जहा-समयाहियावलिया, दुगसमयाहियावलिया, एवं जाव दोहिं आवलियाहिं ऊणा उक्कोसिया ठिती उदीरणा पातोग्गा।'तत्तिया एस'त्ति-तत्तिया इति भेया भणिया। जावइया ठितिभेया तावइया उदी| रणाविकप्पा इत्यर्थः ॥२९॥ __(मलय०) तदेवमुक्ता प्रकृत्युदीरणा, साम्प्रतं स्थित्युदीरणाभिधानावसरः, तत्र चैतेर्स्थाधिकारास्तद्यथा-लक्षणं, भेदः, साधनादिप्ररू५.पणा, अद्धाच्छेदः, स्वामित्वं चेति। तत्र लक्षणभेदयोःप्रतिपादनार्थमाह-संपत्तिए'त्ति । इह द्विविध उदयः-सम्प्राप्युदयोऽसम्प्राप्युदयश्च। घा तत्र यत्कर्मदलिकं कालमाप्तं सत् अनुभूयते स संप्राप्युदयः। तथाहि-कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्पाप्तौ सत्या *ODHOOTOONGC
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy