________________
भाव्यन्ते ।
कर्मप्रकृतिः। तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि । साम्प्रतं शेषकर्मणामुदीरणास्थानप्रतिपादनार्थमाह-'सेस' इत्यादि। शेषक- ६ स्थित्युदी
र्मणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं, तद्यथा-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकै॥४२॥
रणा कमुदीरणास्थानम् । वेदनीयायुर्गोत्राणां तु वेद्यमानैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिकाः प्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् ।। एतच्च ज्ञानावरणादीनामेकैकमुदीरणास्थानं प्रागुक्तैकैक प्रकृत्युदीरणायाः स्वामित्वं साधयित्वा-निश्चित्य गुणस्थानकेषु नारकादिगतिषु | स्वयमेव ज्ञेयं ज्ञातव्यम् ॥२८।।
(उ०)-अथ गतीराश्रित्य स्थानप्ररूपणामाह-निरयगतावुदीरणास्थानानि पञ्च । तथाहि-द्विचत्वारिंशदेकपश्चाशत् त्रिपञ्चाशदादीनि त्रीणि च । तिर्यग्गतावेकचत्वारिंशद्वर्जानि नवाप्युदीरणास्थानानि । मनुजगतावपि सयोगिकेवल्यादीनाश्रित्य पञ्चाशद्वर्जानि | नव । देवगतावपि द्विचत्वारिंशदेकपश्चाशत्रिपञ्चाशदादीनि चत्वारि चेति षट् । एतानि सर्वाण्यपि प्राग्भावितान्येव ।
तदेवमुक्तानि प्रपञ्चेन नाम्न उदीरणास्थानानि । अथ शेषकर्मणां तान्याह-'सेसकम्माण' इत्यादि। शेषकर्मणां ज्ञानावरणवेदनीया-| | युर्गोत्रान्तरायाणामुदीरणास्थानमेकैकमवसेयम् । तथाहि-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानम् । वेदनीयायुगों| त्राणां त्वनुभूयमानैकैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिप्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् । एतच्चामीपामेकैकमुदीरणास्थानं | एकैकप्रकृत्युदीरणायाः स्वामित्वं 'साधयित्वा'-निश्चित्य गुणस्थानकेषु निरयादिगतिषु च स्वयमेव ज्ञेयम् ॥ २८॥
इदाणिं ठितिउदीरणा भण्णइ । तीसे इमे अत्थाहिगारा। तं जहा-लक्खणं भेदो सादिअणादिपरूवणा
GODDESSORSCIE
ASDEOSDESIGackeray
॥४२॥