SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भाव्यन्ते । कर्मप्रकृतिः। तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि । साम्प्रतं शेषकर्मणामुदीरणास्थानप्रतिपादनार्थमाह-'सेस' इत्यादि। शेषक- ६ स्थित्युदी र्मणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं, तद्यथा-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकै॥४२॥ रणा कमुदीरणास्थानम् । वेदनीयायुर्गोत्राणां तु वेद्यमानैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिकाः प्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् ।। एतच्च ज्ञानावरणादीनामेकैकमुदीरणास्थानं प्रागुक्तैकैक प्रकृत्युदीरणायाः स्वामित्वं साधयित्वा-निश्चित्य गुणस्थानकेषु नारकादिगतिषु | स्वयमेव ज्ञेयं ज्ञातव्यम् ॥२८।। (उ०)-अथ गतीराश्रित्य स्थानप्ररूपणामाह-निरयगतावुदीरणास्थानानि पञ्च । तथाहि-द्विचत्वारिंशदेकपश्चाशत् त्रिपञ्चाशदादीनि त्रीणि च । तिर्यग्गतावेकचत्वारिंशद्वर्जानि नवाप्युदीरणास्थानानि । मनुजगतावपि सयोगिकेवल्यादीनाश्रित्य पञ्चाशद्वर्जानि | नव । देवगतावपि द्विचत्वारिंशदेकपश्चाशत्रिपञ्चाशदादीनि चत्वारि चेति षट् । एतानि सर्वाण्यपि प्राग्भावितान्येव । तदेवमुक्तानि प्रपञ्चेन नाम्न उदीरणास्थानानि । अथ शेषकर्मणां तान्याह-'सेसकम्माण' इत्यादि। शेषकर्मणां ज्ञानावरणवेदनीया-| | युर्गोत्रान्तरायाणामुदीरणास्थानमेकैकमवसेयम् । तथाहि-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानम् । वेदनीयायुगों| त्राणां त्वनुभूयमानैकैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिप्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् । एतच्चामीपामेकैकमुदीरणास्थानं | एकैकप्रकृत्युदीरणायाः स्वामित्वं 'साधयित्वा'-निश्चित्य गुणस्थानकेषु निरयादिगतिषु च स्वयमेव ज्ञेयम् ॥ २८॥ इदाणिं ठितिउदीरणा भण्णइ । तीसे इमे अत्थाहिगारा। तं जहा-लक्खणं भेदो सादिअणादिपरूवणा GODDESSORSCIE ASDEOSDESIGackeray ॥४२॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy