________________
दश, तिर्यक्पञ्चेन्द्रियेषु पञ्चशती पद्मप्तत्यधिका, तीर्थङ्करे चैक इति । अत्रापि मतान्तरेण तिर्यक्पञ्चेन्द्रियेषु द्विपञ्चाशदधिकैकादशशतभङ्गप्राप्तेः सर्वाग्रेण सप्तपञ्चाशति पञ्चष्टयधिकैकादशशती भङ्गानां भवति ।। २५-२६-२७ ॥
इयाणि गति पडुच भण्णइ
पण णत्र वगच्छकाणि गइसु ठाणाणि सेसकम्माणं । एगेगमेत्र णेयं साहित्तेगेगपगइ ||२८||
(०) - णिरयगतीए पंच ठाणाणि । जे पेरइयउदया ते चेव । अण्णे य चत्तारि तिरियाणं सव्वोदया सामणेण । मणुयाणं पंचासवज्जा सव्वोदया केवलिछउमत्थे पडुच्च । देवाणं छ उदीरणाठाणा । पुत्रवत्ता, सब्वे भंगा भाणियव्वा । णामं सम्मत्तं ॥
' से सम्माणं एगेगमेव' त्तिणाणावरणवेयणिय आउगोयअंतराइयाणं एगेगमेव पगतिठाणं तं च 'णेयं 'साहित्तेगेगपगइउ' ततो गुणठाणे सुरातिसु य एगेगपगती उदीरणासाभित्ताउ साहेतु णेयश्वा । भणिया पगतिगउदीरणा ||२८||
(मलय ० ) - सम्प्रति गतीर श्रित्य स्थानप्ररूपणां करोति- 'पंच'ति । निरयगतावुदीरणास्थानानि पञ्च तद्यथा - द्विचत्वारिंशत्, एक| पञ्चाशत्, त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्चपञ्चाशच्चेति । तिर्यग्गतावेकचत्वारिंशद्वर्जानि शेषाणि नवोदीरणास्थानानि । मनुष्यगतावपिसयोगिकेवल्यादीनधिकृत्य पञ्चाशद्वर्जानि शेषाणि नवोदीरणास्थाननि । देवगतौ षडुदीरणास्थानानि, तद्यथा - द्विचत्वारिंशत् एकप|ञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशश्चेति । एतानि च सर्वाण्यपि प्राक् सप्रपञ्चं भावितानीति नेह भूयो
अन्य a