________________
कर्मप्रकृतिः ॥७२॥
HIDIEODODRIODNA
तित्थयरं घाईणि य परिणाम पच्च(इ)याणि सेसाओ। भवपच्चइया पुव्वुत्ता वि य पुव्वुत्तसेसाणं ॥५३॥ ३ ___ (चू०)-तित्थगरणाम पंचणाणावरण नवदसणावरणं णोकसायाणं मोहणिज्ज पंचण्हं अंतराइयाणं एतेसिंअनुभाग
दीरणा एगूणचत्तालीसाए कम्माणं अणुभागुदीरणा परिणामपञ्चईया तिरियमणुयाणं । परिणामो णाम अण्णहिभाव-का गमणं, गुणपच्चएणं अण्णहि भावे णिज्जंति । 'सेसाओ भवपच्चइयातोत्ति-सेसाउ पगतीउ, कयरा भण्णइसातासातं, आउयचउक्कं, गतिचउक्कं, जाइपंचगं, उरालियसत्तगं, छसंघयणा, पढमवजा पंचसंठाणा, कक्खडं, गुरुगं, चत्तारि आणुपुव्वीउ, उवघायं, उस्सासं, आयावं, अपसथविहायगति, तसं, थावरं, बायरं, सुहुमं, पजत्तगं, अपजत्तगं, साहारणं, दुभगं, दुस्सरं, अणादेज्ज, अजसं, जिम्मेणं, णीयागोयमिति एतासिं छप्पण्णाए पगतीणं अणुभागुदीरणा भवपच्चया। जं जस्स अत्थितं तस्स जोजेयव्वं । 'पुव्वुत्ता वि य पुवुत्तसेसाणं'ति-पुवुत्ता | कम्मा, पुवुत्तसेसाणं ति-देवणेरइया, सभावसरीरिणो अपञ्चइणोय-एतेसिंभवपच्चइयाणि चेव भवंति। तं जहाणवण्हं णोकसायाणं पच्छाणुपुवीए उक्कस्सगाउ अणुभागफडगाउ आढवेत्तु असंखेजा अणुभागभागा भवप: चइयातो उदीरिज्जंति । वेउब्वियसत्तगं तेजइगसत्तगं पंचवण्णा दो गंधा पंच रसा सीउण्हणिद्धलुक्खा थिराथिर सुभासुभ अगुरुलहुगं च एताणि देवणेरइयाणं भवपच्चइयाणि । समचउरंसं भवधारणिज्जसरीरे भव-IN पच्चइयं । मउयलहुय-पराघायुज्जोव-पसत्थविहायगति-सुस्सर-पत्तेयसरीरणामाणं उत्तरवेउब्वियं मोत्तु सेसेसु ॥७२॥ भवपच्चइया अणुभागुदीरणा । सुभगआएजजसकित्तिउच्चागोयाणं अगुणपडिवण्णस्स भवपच्चइया अणुभाग