________________
कर्मप्रकृतिः
॥५६॥
त्ति तम्मि समए जहन्निया ठिती उदीरणा ण लब्भति, तम्हा पढमावलियाए चेव चरिमसमए पुव्वकालबद्धस्स कम्मस्स जहणिया द्वितीउदीरणा लब्भति । के ते एगिदियजोग्गा कम्मा ? भण्णइ-एगिदियजातीथावर
स्थित्युदीसुहमसहारणाणि, एतेण] एगिदियजोग्गा । कम्मा? भण्णइ-एगिदियजातीए जहण्णठितीसंतकम्मिगो इयराउ
रणा चत्तारि जातीतो पडिवाडीए बंधित्तु एगिदियजाति बंधित्तुमाढत्तो, ततो बन्धपढमसमयाउ आवलियं गंतुं बन्धावलियाए चरिमसमए पुवबद्धा एगिदियजातीए जहणियं हितिं उदीरेति । थावरसुहुमसाहारणाणं पि अप्पप्पणो पडिवक्खं बन्धिऊणं पुणो तं पगतिं बन्धिउमाढत्तो, ततो बन्धावलियाए चरिमसमए पुव्वबद्धाए एगिदियपाउग्गाए जहणियाए ठितीउदीरणा लब्भति । 'एगिदियागए तद्वितीए जाईणमवि एवं'-एगिदियाओ | आगओ एगिदियागओ, तंमि एगिदियागए एगिदियपातोग्गा जहणिया द्वितीउदीरणा लब्भति। 'जातिणमपि एवं चत्ति-बेइंदियतेइंदियचउरिंदियजातीणं पि एवं चेव कित्तणयं होइ । एगिदियो जहण्णगहितिसंतकम्मितो तओ उवहिनु बेइंदिएसु उववण्णो । तओ पुव्वगटुं (बद्धां)बेइंदियजाइं वेइत्तुमाढत्तो। तम्मि चेव समए एगिदियजाइ बन्धित्तुमाढत्तो, सो सव्वमहं ति बन्धगद्धं बंधिउं तओ तेइंदियचउरिदियपंचिंदियजाइउ एवं चेव बन्धित्तु उक्कोसं बन्धगद्धं सव्वासिंबन्धगद्धाणं अंतोमुहुत्तं, तओ बेइंदियजाइं बंधिउमाढत्तो, ततो बेइंदियजाति बन्धावलियाए चरिमसमए एगिंदियजहण्णसंतकम्माउ एवतिकालेण ऊणियाए बेइंदियजातीए जहणिया - | द्वितीउदीरणा । एवं तेइंदियचउरिंदियजातीणं पि भाणियव्वं ॥३६॥