________________
कर्मप्रकृतिः
प्रदेशोदीरणा
॥९४॥
पगतिसादिअणादिपरूवणा य । तत्थ मूलपगतिसादि य अणादि य परूवणत्थं भण्णइ६ पंचण्हमणुक्कोसा तिहा पएसे चउव्विहा दोण्हं । सेसविगप्पा दुविहा सव्वविगप्पा य आउस्स ॥८॥
(चू०)-पंचण्हमणुकोसा तिहापएसे'त्ति । णाणावरणदंसणावरणणामगोअअंतराइआणं अणुक्कोसा पएसउदीरणा अणादियधुवाधुवा तिविहा । कहं ?भण्णइ-एतेसिंपंचण्हं कम्माणं उक्कोसपदेसउदीरणा गुणियमंसिगं पडुच अप्पप्पणोउदीरणंते, सा य सादियअधुवा । तं मोत्तूणं सेसा अणुक्कोसा, ताए आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुवुत्ता। 'चउव्विहा दोण्ह'ति-वेदणीयमोहणीयाणं अणुक्कोसा पएसउदीरणा सादियादिचउब्विहा। कहं ? भण्णइ-वेयणीयस्स पमत्तसंजओ अपमत्ताभिमुहो सव्वविसुद्धो उक्कोसपदेसउदीरगो । मोहणीयस्स अप्पणो उदीरणंते उक्कोसपदेसउदीरणा, सा य सादियअधुवा । तं मोत्तूणं सेसा अणुक्कोसा पदेसउदीरणा । वेयणिजस्स अपमत्तभावतो पडिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवा पुव्वुत्ता । मोहणीयस्स उवसंतकसायठाणातो परिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवा पुवुत्ता। 'सेसविगप्पा दुविह'त्ति-एतेसिं कम्माणं भणियसेसा विगप्पा जहण्णाजहण्णउक्कोसा सादिता अधुवा । कहं ? भण्णइ-जो सव्वसंकिलिट्ठो मिच्छदिट्ठी तंमि | एतेसिं कम्माणं जहणिया पदेसउदीरणा, तम्हा जहणिया पदेसउदीरणा सादिया अधुवा । अजहणिया | मिच्छद्दिहिम्मि चेव लब्भति, सा य सादिया अधुवा य । उक्कोसाए भणियं । 'सब्बविगप्पा य आउस्स'त्ति
FODDDDDDGE