________________
sca
तिरियणेरइयाणं वेदगखाइयसम्मदिट्ठिणं होति ॥
कर्मप्रकृतिः संजया संजयस्स छ उदीरणाणि । तं जहा -५१-५३-५४-५५-५६-५७ । एक्कावण्णा तिपण्णा चउपण्णा पंचपण्णातो तिरियमणुयाणं वेडव्वियसरीरे वट्टमाणाणं होंति । छप्पण्णा तिरियमणुयाणुए सभावोदए वट्टमाणाणं । सत्तावण्णा उज्जोवसहिया देसविरयतिरियाणं होति ।
॥२७॥
पमत्त संजयस्स पंचठाणा । तं जहा - ५१-५३ - ५४-५५ - ५६ - वेउब्वियसरीरआहारस्सरीरवेदए पडुच्च पंचवि ठाणा होति । छप्पण्णा उरालियसरीरस्स वि होति ।
अप्पमत्त संजयस्स दोणि ठाणा-५५-५६ | तत्थ छप्पण्णा सभावोदउ अप्पमत्तसंजयाणं । उत्तरवेउब्वियाणं (आहारगाणं) पणपण्णछप्पण्णोदसु वट्टमाणाणं चरिमकाले अप्पमत्तभावो लब्भति केसिंचि तेण पणपण्ण छप्पणाउ लब्भन्ति ॥
'एक्कं पंचसु गुणठाणेसुं । एक्कं उदीरणाठाणं छप्पन्ना एव अपुव्वकरणअणियट्टि सुहुमरागउवसंतमोहखीणमोहाणं एतेसिं छप्पण्णा । 'एक्कम्मि अट्ठा' सजोगिकेवलिस्स अट्ठ उदीरणठाणाणि । तं जहा - ४१-४२-५२५३-५४-५५-५६-५७ । एतेसिं परूवणा पुवृत्ता । सामित्तं गयं ।
याणि कंभि उद केवत्तिया भेया सामित्तं पडुच्चे उपप्ज्जति तं णिरूवणत्थं भण्णइ - 'ठाणक्कमेण भंगा वि' त्ति-ठाणपरिवाडीए भंगा जहक्कमेण णायव्वा । 'इक्कगती सेक्कारस इगवीससबारतिसई य इगवीसा छच्चसया
TNN
प्रकृत्युदीरणा
॥२७॥