________________
कर्मप्रकृतिः
॥८४॥
Bak
निरयतिर्यगानुपूर्व्याः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरणास्वामिनः ॥६७॥
जोगते साणं सुभाणमियरासि चउसु वि गईसु । पज्जतुक्कडमिच्छस्सोहीणमणोहिलद्धिस्स ॥६८॥ (०) - 'जोगते से साणं सुभाणं'ति । सजोगिकेवलिस्स अंते सब्वोवहणाए वहमाणस्सं 'सेसाणं 'ति भणिय| सेसाणं सुभपगतीणं, कयरासिं ? भन्नइ-तेजतिगसत्तगं, सुभवन्नेक्कारसगं मउयलहुयहीणं, अगुरुलहुगं, थिरसुभसुभगं, आएज्जं, जसं, निमिणं, उच्चागोयं, तित्थकर नामाणं, एयासिं पणुवीसाणं पगतीणं उक्कोसाणुभाग उदीरणा लब्भति । 'इयरासिं चउसु वि गतीसु पज तु कडभिच्छस्स' त्ति । इयरासिं अपसत्यपगतीणं चउगतिगो मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिं पजत्तो ओहिनाणवजाणं चउन्हं नाणावरणाणं केवलदंसणावरण भिच्छत्त सोलस कसाय कुवन्ननवगं कक्खडगरुगहीणं अधिर असुभाणं च एयासिं एक्कतीसाए पगईणं उक्कोससंकिलिट्टो उक्कोसं अणुभागं उदीरेइ । 'ओहीणमणोहिल द्विस्स' त्ति-ओहिणाणओहिदंसणावरणाणं सो चेव चउरगतितो मिच्छादिट्ठी ओहिलद्धिरहिउ उक्कोसं अणुभागं उदीरेइ । जस्स ओहिलद्धी अस्थि तस्स अणुभागो विज्जइ, विजमाणो न उक्कोसो लग्भइत्ति काउं तेण ओहिरहियग्गहणं कर्त ॥ ६८ ॥ |
( मलय ० ) - ' जो गंते 'त्ति - योगिनः सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य 'शेषाणां' उक्तव्यतिरिक्तानां शुभप्रकृतीनां तैजससप्तकमृदुलघुवर्जशुभवर्णाद्येकादश का गुरुलघु स्थिरशुभसुभगादेययशः कीर्तिनिर्माणोच्चै गोत्र तीर्थकानाम्रां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरण केवलदर्शनावरणमिध्यात्वषोडशकपाय कर्कशगु
asa
अनुभागोदीरणा
॥८४॥