________________
HOTOSDOGGYDROOM
(उ०)-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकानां सर्वसंख्यया त्रयोदशप्रकृतीनामाहारकशरीरी संयतः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ | उत्तरवेउविजई उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया तइए समए णुपुवीणं ॥६७॥
(चू०)-'उत्तरवेउव्विजई उज्जोवस्सत्ति-उत्तरवेउब्विए वट्टमाणो साहू सव्वाहिं पजत्तीहिं पजत्तो सव्वविसुद्धो उज्जोवनामाए उक्कोसाणुभागुदीरगो । 'आयवस्स खरपुढवित्ति-खरबायरपुढविकातितो उकोसठितिए वट्टमाणो सव्वाहिं पज्जत्तीहिं पज्जत्तो सव्वविसुद्धो आतवनामाए उकोसाणुभागुदीरतो। 'निययगतीणं भणिया ततिते समतेऽणुपुवीणं'ति-अप्पप्पणो गतीणं ततिअसमते वट्टमाणो अणुपुवीगं दोण्हं विसुद्धो, निरयतिरियाणुपुवीणं संकिलिट्ठो उक्कोसाणुभागुदीरतो भवति ॥६७॥
(मलय०)-'उत्तरत्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी। तथा खरपृथ्वीकायिको-चादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा मनुष्यदेवानुपूर्योर्विशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरका भवन्ति ॥६७॥
(उ०)-उत्तरवैक्रिये वर्तमानो यतिः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरगास्वामी । तथा खरपृथ्वीकायिक | उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा नरसुरानुपूर्योर्विशुद्धा