________________
C
| संक्लिष्टः स्थावरनाम्नः स्थावरः, साधारगनाम्नः साधारणः, एकेन्द्रियजातेविपि उत्कृरानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् कर्मप्रकृतिः। संक्लेशो भवतीति कृत्वा तदुपादानम् ॥६५॥
अनुभागो(उ०)-दूस्वस्थितिकाः पर्याप्ताः खनामानो द्वीन्द्रियादिजातिपूक्ष्मनामकर्मपर्याप्तनिष्पन्न नामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्न
दीरणा ॥८३॥
|श्वोत्कृष्टानुभागोदीरकाः। द्वित्रिचतुरिन्द्रियाः सर्वजघन्यस्थितिकाः सर्वपर्याप्तिपर्याप्ताः सर्वसंक्लिटा द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्माश्च | तादृशाः सूक्ष्मनाम्न उत्कृष्टानुभागोदीरका इति संमुखोऽर्थः । इस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादर एकेन्द्रियः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टस्तत्र स्थावरनाम्नः स्थावरः साधारणनाम्नः साधारण एकेन्द्रियजातेवप्युत्कृष्टानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् संक्लेशो भवतीति इह बादरोपादानम्॥५ आहारतणू पज्जत्तगो य चउरंसमउयलहुगाणं । पत्तेयखगइपरघायाहारतणूण य विसुद्धो ॥६६॥
(चू०)-'आहारतणू पज्जत्तग[स्स]'त्ति-आहारसंजतो आहारसरीरं उप्पाएतो सव्वाहिं पजत्तीहिं पज्जत्तगो | तस्स] 'चउरंसमउगलहुगाणं पत्तेगखगतिपराघायाहारतणूण य विसुद्धोत्ति-पढमसंठाणमउगलहुगपत्तेय सरीरपसत्थविहायगतिपराघायआहारसत्तगस्स य तेरसण्हं कंमाणं आहारसंजओ पजत्तो सव्वविसुद्धो उक्कोसाणुभागउदीरगो ॥६६॥ (मलय०)--'आहारतणु'त्ति-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकरूपागां त्रयोदशप्रकृतीना
॥८३॥ माहारकशरीरी संयतः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥
REEDSIKCARRORISISE