________________
*
*DIOASCG
ECDORE
संहननानां सर्वसंख्यया नवप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टनिजस्थितौ वर्तमानः पर्याप्तः सर्वपर्याप्तिभिः सर्ववि| शुद्धस्त्रयाणामायुषां, नरकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥ हस्सट्रिइ पज्जत्ता तन्नामा विगलजाइसुहमाणं । थावरनिगोयएगिदियाणमवि बायरो नवरि ॥६५॥
(चू०)-'हस्सठिई पजत्ता तन्नामा विगलजातिसुहमाणं'ति-जहन्नठितीका पज्जत्तगा 'तं नाम'त्ति विगलिंदिया सुहमा य तस्स तस्स नामस्स उक्कोसउदीरगा । किं भणियं होइ ? भन्नइ-विगला सुहमा य जहन्नठितीते | वट्टमाणा सव्वाहिं पजत्तीहिं पज्जत्तगा सव्वसंकिलिट्ठा बेतिदिय-तेइंदिय-चउरिंदियनामाणं सुहमस्स य उकोसंर अणुभागुदीरणं करेंति, हस्सठितीते वट्टमाणो संकिलिट्ठोलब्भतित्ति काउं। 'थावरनिगोयएगिदियाणमवि बायरा नवरि-थावरनामाते 'निगोय'त्ति साहारणनामाए एगेंदियजातिनामाते य जहन्नठितिए वट्टमाणो बायरो पज्जत्तो सव्वसंकिलिट्ठो थावरनामाते थावरो, सहारणनामाए साहारणो, एगिंदियनामाए एगिदिओ, उक्कोसाणुभागउदीरगो भवति । बायरग्गहणं संकिलेसो महंतोत्ति काउं॥६५॥ । (मलय०) 'हस्सद्विइत्ति--हस्वस्थितिकाः पर्याप्तकास्तनामानो द्वीन्द्रियादिजातिसूक्ष्मकर्मानुसारिनामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणास्वामिनः । एतदुक्तं भवति-द्वित्रिचतुरिन्द्रयाः सूक्ष्माश्च सर्वजघन्यस्थितौ वर्तमानाः सर्वपर्याप्तिभिः पर्याप्ताः सर्वसंक्लिष्टा यथासंख्यं द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणास्वामिनः । हस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादरैकेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तः सर्व
we