SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ASARAGAODPRGROEGE वयणत्यो पुव्वुत्तो, उत्तरदेहो य देवजती, जो वि उत्तरसरीरे वदृति देवोजति वा, सो वि उज्जोवणामस्स उदीरगो॥ __(मलय०)–'वायरपुढवित्ति। आतपनाम्नो बादरपृथ्वीकायिक उदीरकः। चशब्दस्यानुक्तार्थसमुच्चायकत्वात् बादरपृथ्वीकायिकोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्-सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसांश्च-तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकले /न्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः। तथोत्तरदेहे-उत्तरशरीरे यथासंभवं विक्रिये आहारके च वर्तमानो | देवो यतिश्चोद्योतनाम्न उदीरको भवति ॥१३॥ (उ०)-आतपनाम्नो बादरपृथ्वीकायिक उदीरकः । चशब्दस्यानुक्तसमुच्चयार्थत्वात् सोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसाँश्च-तेजोवायुकायिकान् द्विविधानपि वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः । तथोत्तरदेहे--उत्तरशरीरे यथासंभवं वैक्रिये आहारके च वर्तमानो देवो यतिश्चोद्योतनाम्न 15 उदीरको भवति । उक्तं च-"पुढवीआउवणस्सह बायरपज्जत्तउत्तरतणू य । विगलपणिदियतिरिया उज्जोवुद्दीरगा भणिया' इति ॥१३॥ सगलो य इट्टखगई उत्तरतणूदेवभोगभूमिगया । इट्ठसराएँ तसो वि इयरासि तसा सनेरइया ॥१४॥ (०)-'सगलोय'त्ति-पंचिंदितो तिरियणरा। चसद्दा सरीरपजत्तीए पजत्तगो 'इट्ठखगइए'-पसत्थविहायगतीणामाए। 'उत्तरतणु'त्ति-उत्तरवेउवितए वट्टमाणा तिरियमणुया सव्वे, 'देवभोगभूमिगया-सव्वे देवा, सब्वे भोगभूमिगा, उदीरगा'इसराए तसोवि यत्ति, इसराएत्ति-सुस्सरणामाए सगलतिरियणरउत्तरतणुदेवभोग १ पञ्चसंग्रह उदीरणाकरण गाथा१४ 2RSDCGS
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy