SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रकृत्युदी रणा | (मलय०)-'संघयणाणि' त्ति । उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न कर्मप्रकृतिः भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार- कादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त्त-| मान उदीरकः, तिर्यगानुपूास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ 17 (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतिर्यक्ष्वपि संहननानि न भवन्ति, पण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, Y| तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-"वेउब्वियाहारगउदये न जरा वि हुंति संघय ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः-भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूर्व्या नारको भवान्तरालगतौ वर्तमान उदीरकः, तिर्य तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ बायरपुढवी आयावस्स य वजितु सुहुमसुहुमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥ (चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पज्जत्तगो अणुकडिजति । 'वज्जितु सुहम सुहमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजह, सब्वे सुहमा पज्जेत्त, तेउकातिया वाउकातिया यसव्वे वज्जेत्तु, उज्जोवणामाए पजत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएम, एग १ पञ्चसंग्रह उदोरणाकरणगाथा १३ DSCGODSODra DOORDGOD ॥ ९ ॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy