________________
प्रकृत्युदी
रणा
| (मलय०)-'संघयणाणि' त्ति । उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न कर्मप्रकृतिः भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार-
कादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त्त-|
मान उदीरकः, तिर्यगानुपूास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ 17 (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतिर्यक्ष्वपि संहननानि न भवन्ति, पण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, Y| तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-"वेउब्वियाहारगउदये न जरा वि हुंति संघय ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः-भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूर्व्या नारको भवान्तरालगतौ वर्तमान उदीरकः, तिर्य तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ बायरपुढवी आयावस्स य वजितु सुहुमसुहुमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥
(चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पज्जत्तगो अणुकडिजति । 'वज्जितु सुहम सुहमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजह, सब्वे सुहमा पज्जेत्त, तेउकातिया वाउकातिया यसव्वे वज्जेत्तु, उज्जोवणामाए पजत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएम, एग
१ पञ्चसंग्रह उदोरणाकरणगाथा १३
DSCGODSODra
DOORDGOD
॥ ९
॥