________________
वार्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयवन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ॥ ३६॥ | वेयणिया नोकसायाऽसमत्तसंघयणपंचनीयाण । तिरियदुगअयसभगणाइज्जाणं च संनिगए ॥३७॥
(चू०)-सायावेअणिअ असायावेअणि हासरति अरतिसोग अपज्जत्तगं अंतिमा पंच संघयणा णीयागोयं | तिरियगति तिरियाणुपुव्वी अजसं दूभगं अणाएज्जं एतेसिं अट्ठारसण्हं कम्माणं संणिपंचिंदियंमि जहणिया |ठितीउदीरणा लगभइ। कम्हा? परियत्तमाणीणं पगतीणं संणिपंचिंदियंभि सेसजीवहिंतो ठितिबन्धगद्धा सब्व
महतित्ति काउं । तम्हा एगिदियादि उदयो लब्भमाणो विण घेप्पइ। एगिदिउ जहण्णसंतकम्मिउ सातस्स ततो | उव्वहित्तु सन्निपंचिंदियपजत्तगेसु उववण्णो । तंमि चेव समए सायवेयगो असातं बंधिउमाढत्तो । अंतोमुहुत्तं
दीहं बंधगद्धं असायं बन्धित्तु ततो पुणो सायं बंधित्तुमाढत्तस्स सायबन्धावलियाए चरिमसमए पुवबद्धसायजह|पणसंतकम्मस्स जहणिया द्वितीउदीरणा भवति। एवं असायस्स विवज्जासो भाणियब्वो । हस्सरतीणं जहा सायस्स तहा भाणियब्वं । अरतिसोगाणं जहा असायरस तहा भाणियव्वं । असमत्तं-अपजत्तगं, तस्स एगिदिउ जहण्णहिती संतकम्मिगो ततो उव्वहित्तु सण्णिपज्जत्तकेसु उववण्णो अपज्जत्तगो तंमि चेव समए पजत्तगणाम बंधिउमाढत्तो चिरं बन्धित्तु ततो पुणो अपजत्तगं बंधमाणस्स अपजत्तगबन्धावलियाचरिमसमए पुवबद्धस्स अपजत्तगजहण्णसंतकम्मस्स जहणिया द्वितीउदीरणा लभति । संघयणपंचगस्स वि वेदिजमाणं मोत्तु सेसा