________________
R
कर्मप्रकृतिः
रणा
॥५८॥
DISCGODDEKECOcre
पंच वि बन्धावियब्वा । ततो वेदिजमाणं बन्धिउमाढत्तस्स बन्धावलियाए चरिमसमए जहणिया द्वितीउदीरणा भाणियब्वा । णीयागोयस्स सो चेव एगिदिउ णीयागोयजहण्णसंतकंमिगो एगिदिएहिंतो उव्वहित्तु सण्णिपं-1 स्थित्युदीचिंदियपज्जत्तगेसु उववण्णो जहा असायस्स तहा भाणियव्वं । तिरियगतिणामाए सो चेव, णवरि बायरे तेउकाइउ वाउकायिउ विसोहिए हयसमुप्पत्तिं कम्मं काऊणं ततो उव्वहिन्तु सपिणपज्जत्तगतिरिएसु उवव्वपणो । तंमि चेव समए मणुयगतिं बंधित्तुमाढत्तो दीहाए बन्धगद्धापुण्णाए तिरियगति बन्धित्तुमाढत्तस्स तिरियगति बंधावलियाए चरिमसमए तिरियगति जहणियं द्वितिं उदीरेइ । तिरियाणुपुबीए सो चेव बायरतेऊवाऊपजत्तगातो आगतो सण्णीतिरियो ततियसमए वट्टमाणो तिरियाणुपुवीजहष्णगो उदीरगो। सण्णिगहणं विसुद्धोतं बहुगं खवेति । अजसदभगअणादेजाणं अप्पणो पडिवक्खं बन्धवियव्यो। ततो वेदिजमाणं बंधमाणस्स बंधावलियाए चरिमसमए जहणिया द्वितीउदीरणा ॥३७॥ __ (मलय०)-'वेयणिय'त्ति । सातासातवेदनीयस्य हास्यरत्यरतिशोकापर्याप्तकान्तिमपञ्चसंहनननीचैर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययशःकीर्तिदुर्भगानादेयरूपाणामष्टादशप्रकृतीनां संज्ञिपश्चेन्द्रियगतौ जघन्या स्थित्युदीरणा। भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियेषु मध्ये समुत्पन्नः, उत्पत्तिप्रथमसमयादारभ्य च सातवेदनीयमनुभवन् असातवेदनीयं बृहत्तरम- ॥५८॥ न्तर्मुहूर्तकालं यावद्वध्नाति। ततः पुनरपि सातं बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यां स्थित्युदीरणां करोति । एवमसातवेदनीयस्यापि द्रष्टव्यम् । केवलं सातवेदनीयस्थानेऽसातवेदनीयमुच्चारणीयम्-असातवेदनीयमिति । हास्य
RCATEGREDICIENDS