SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ परत्योः सातवत् , अरतिशोकयोरसातवद्भावना कार्या। असमाप्तमपर्याप्तकं नाम एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्या-1 पर्याप्तसंज्ञिपश्चन्द्रियमध्ये समुत्पन्न उत्पत्तिप्रथमसमयादारभ्य च पर्याप्तकनाम बृहत्तरमन्तर्मुहूर्त कालं यावद्वध्नाति । ततः पुनरपि 3 १५ अपर्याप्तकनाम बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्ववद्धस्यापर्याप्तकनाम्नो जघन्यां स्थित्युदीरगां करोति । संहननपश्च | कस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां प्रत्येकं बन्धकालोऽतिदी? वक्तव्यः । ततो वेद्यमानसंहननस्य बन्धे बन्धावलि. काचरमसमये जघन्या स्थित्युदीरणा । नीचर्गोत्रमसातवद्वेदितव्यम् । तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्यस्थितिसत्क-15 मा पर्याप्तसंज्ञितिर्यपञ्चेन्द्रियेषु मध्ये समुत्पन्नः । ततो बृहत्तरमन्तर्मुहूर्त कालं यावन्मनुजगतिं बध्नाति । तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेजघन्यां स्थित्युदीरणां करोति । एवं तिर्यगानुपूर्व्या अपि वक्तव्यम् । | नवरमपान्तरालगतौ तृतीयसमये जघन्या स्थित्युदीरणा वाच्या । अयशःकीर्तिदुर्भगानादेयानां चासातस्येव भावना कार्या । केवल- | मिह प्रतिपक्षप्रकृतीनां यश कीर्तिसुभगादेयानां बन्धो वाच्यः॥३७॥ (उ.)-वेदनीयस्य-सातासातयो!कषायागा-हास्यरत्यरतिशोकानां, शेषाणां वक्ष्यमाणत्वात्, असमाप्तस्यापर्याप्तकनाम्नः, संहन१/ नपञ्चकस्य वज्रर्षभनाराचवर्जानां पश्चानां संहननानां नीचैर्गोत्रस्य तिर्यग्द्विकस्य-तिर्यग्गतितिर्यगानुपूर्वीरूपस्य तथाऽयशःकीर्तिदुर्भ गानादेयानां सर्वसङ्खथयाऽष्टादशप्रकृतीनां संज्ञिपञ्चेन्द्रिये जघन्या स्थित्युदीरणा । भावना वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा | एकेन्द्रियभपादुकृत्य पर्याप्तसंज्ञिपश्चेन्द्रियमध्ये समुत्पन्न उत्पत्तिपथमसमयादारभ्य सातवेदनीयमनुभवन् बृहत्तरान्तर्मुहूर्त यावदसा-15 तवेदनीयं बध्नाति, ततो भूयोऽपि सातं बर्द्धमारभते, ततो बन्धावलिकान्तसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यस्थित्युदीरको SOSASUGBOG TO '
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy