SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ OG प्रकृत्युदा रणा 13/रस्य प्रत्येकसाधारणयशःकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकीसह द्वौ । बादरवायुकायिकस्य च कर्मप्रकृतिः वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पञ्चाशत् एकपञ्चाशद्भवति । अत्र च प्राग्वदेक एव भङ्गः। सर्वसंख्यया ॥२९॥ चैकपश्चाशति सप्त भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपश्चाशद्भवति । अत्रापि भङ्गः प्राग्वत् षद् । अथवा | शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन् उदिते द्विपञ्चाशद् भवति। अत्रापि भङ्गाः पद् , तद्यथा-बादरस्यो| द्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, आतपसहितस्य प्रत्येकयशःकीर्त्ययश-कीर्तिपदैद्वौं भङ्गौ। बादरवायुकायिकस्य च वैक्रियं कुर्वतः प्राणापानपर्याच्या पर्याप्तस्योप्छ्वासे क्षिप्ते प्रागुक्ता एकपश्चाशत् द्विपञ्चाशद्भवति । तत्र च प्राग्वदेक एव भङ्गः। तैजसवायुकायिकयोर्हि आतपोद्योतयश-कीर्तीनामुदयाभावादुदीरणा न भवति, ततस्तदाश्रिता भङ्गा अत्र न प्राप्यन्ते । सर्व| संख्यया द्विपञ्चाशति भङ्गास्त्रयोदश । तथा प्राणापानपर्याप्या पर्याप्तस्योच्छ्वाससहितायां द्विपश्चाशति आतपोद्योतयोरन्यतरस्मिन् | | क्षिप्ते त्रिपश्चाशद्भवति । एत्र भंगाः पद् ये प्रागातपोद्योतान्यतरसहितायां द्विपञ्चाशत्यभिहिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गा & द्विचत्वारिंशत् । । द्वीन्द्रियाणामुदीरणास्थानानि षट्, तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशत् सप्त| पञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौ द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् दुर्भगमनादेयं यशःकीर्त्ययशः| कीोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिध्रुवोदीरगाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्यावसेया । अत्र च भङ्गास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्यायशाकीर्त्या सहको भङ्गः, पर्याप्तकना GODDESC | ॥२९॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy