SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥९७॥ Na प्रकृतयः ज्ञानावरणादि पञ्चकस्य वेदनीयस्य मोहनीयस्य आयुषः सादिः संक्लेशपरावृत्तितः, मिथ्याड शाम् 23 अजघन्यः 23 33 अध्रुवः सादिः सं०परा संक्लेशपरा- सं०परावृत्तितः, वृतितः, मि- मिथ्यामिथ्या० थ्यादृशाम् दृशाम् 13 अथ प्रदेशोदीरणायाः साद्यादिभङ्गयन्त्रम् । ( मूलप्रकृतिषु ) अध्रुवत्वात् अधु F 13 जघन्यः 17 अधुवः सादिः " د. ० प्रमत्तात्पतताम् ११ तः पतताम् अधुवत्वात् अधु० अध्रुवत्वात् अनुत्कृष्टः अधुवः अनादिः भव्यानाम 75 33 अधु० आदेर भावा त् साद्य प्राप्तानाम 33 ० ध्रुवः सादिः अभव्यानाम " 33 उत्कृष्टः ० गुणितकर्मीशानां स्वस्वो सादित्वात् दीरणान्ते अप्रमत्तोन्मुख प्रमत्तानां अधुवः उप० १० मानां स्वस्वदीरणान्ते "2 35 अध्रुवत्वात् अध्रुवत्वात् Kas aa प्रदेशोदीरणा ॥९७॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy