________________
कर्मप्रकृतिः
रणा
॥४७॥
OCROSOORDARSMSDea
कम्महितीए जहण्णा ठितीउदीरणा। सा य सादिय अधुवा । तं मोतुण सेसा सव्वा अजहण्णठितिउदीरणा।। तम्हा अजहण्णस्स आदि णत्थि, धुवउदीरणत्तादेव । धुवाधुवा पुबुत्ता । णामंमि जे तेत्तीसं धुवोदया तेसिं सजोगिचरिमसमए जहण्णा ठितिउदीरणा, सा य सादिय अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णा ठितीउदीरणा विग्यावरणं व णेयव्वा। 'सेस विगप्पा दुविहात्ति-एतेसिं चेव अट्ठचत्तालीसाए कम्माणं, सेसविगप्पत्ति उक्कोसअणुक्कोसजहण्णा, एतेसिं ठितिउदीरणा सादिय अधुवा । उक्कोसा ठितिउदीरणा मिच्छद्दिहिम्मि लब्भतित्ति काउं। अणुक्कोसावि तंभि चेव ठिति(ए समयन्तरे,) तम्हा सादिय अधुवा । 'सव्वविगप्पा य सेसाणं'ति-सव्व विगप्पा य' इति उक्कोसाणुक्कोसजहण्णाजहण्णा, सेसाणंति सेसकम्माणं धुवोदीरणवजाणं दसूत्तरस्स पगतिसतस्स ठितीउदीरणा साइयअधुवा अधुवोदयत्तादेव लग्भति। सादि अणादिपरूवणागता॥३१॥
(मलय०) तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह-'मिच्छत्तस्स' त्ति। मिथ्या| त्वस्याजघन्या स्थित्युदीरणा चतुर्विधा, तद्यथा-सादिरनादिधुवाऽध्रुवा च । तत्र मिथ्यादृष्टेः प्रथमसम्यक्त्वमुत्पादयतो मिथ्यात्वस्य | प्रथमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदीरणा सादिरध्रुवा च । सम्यक्त्वाच्च प्रतिपततोऽजघन्या । सा च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा ध्रुवोदीरणानां पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्वविधान्तरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा त्रिधा । तद्यथा-अनादिर्बुवा- | ऽध्रुवा च । तथाहि-ज्ञानावरणपञ्चकान्तरायपश्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य स्वगुणस्थानकस
।४७॥