________________
GCSODASS Sava
चउक्काणं एगा य चउव्वीसा । एतंपि चेव छक्कए भयदुगुंछसम्मत्ताए एगयरेण पंच होत्ति । एते चेव भयदुगुंछसम्मत्तेहिं पंचगाणं तिहि चउब्बीसातो होति । तमि चेव चउक्काए भयदुगुंछाहिं छूढाहिं छ होति । एवं भयसम्मत्तेहिं पि छ, दुगुच्छासम्मत्तेहिं वि छ । एवं छक्कगाणं तिण्णि चउबीसाओ। तंमि चेव चउक्के |भयदुगुंछसम्मत्तेहिं तिहिंपि छूढाहिं सत्त होति । एतेसिं सत्तगाणं एगा चउव्वीसा । | इदाणिं अपुवकरणस्स भण्णइ-'छच्चोवरिल्लंमि' । उवरिलंमित्ति-अपुवकरणंमि चउराति छक्कंता उदीरणा ठाण तिण्णि । तंजहा-चत्तारि पंच छत्ति। तत्थ चतुण्डं संजलणाणं एगयरं, तिण्ह वेदाण एगयरं, दोण्हं जुगलाणं एगयरं एते चत्तारि। एतेसिं चतुण्डं धुवोदीरणा अपुवकरणस्स खाइयसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा । तत्थ चउक्के एक्का चउवीसा। एयंमि चेव चउक्के भए वा दुर्गुच्छाए वा पंच भवति । एत्थ भयदुर्गच्छाहिं 2 दो चउब्बीसा । एयंमि चेव चउक्के भयदुगुच्छाहिं च्छूढाहिं छ भवति, एत्थ एगा चउव्वीसा ॥२३॥
(मलय०)-तदेवं मिथ्यादृष्टेर्मोहनीयस्योदीरणास्थानान्युक्तानि, सांप्रतं सासादनसम्यग्दृष्टयादीनामाह-'सासणमीसे' ति। सासादनसम्यग्दृष्टौ सम्यग्मिथ्यादृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति । तद्यथा-सप्त अष्टौ नव । तत्र सासा| दनसम्यग्दृष्टौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो
वेदः, योयुगलयोरन्यतरद्युगलमिति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । तथाऽस्मिन्नेव | | सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र च द्वे चतुर्विंशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामु
ECODIGAD प्या