SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ CEROHDDODAROADCAak ततस्तासामपि प्रकृतीनामनुभागोदीरणा तिर्यश्चनुष्याणां परिगामप्रत्यया ॥५०॥ (उ०)-अथ प्रत्ययस्य प्ररूपणा कर्तव्या । प्रत्ययश्चोदीरणायाः कषायेण सहितोऽसहितो वा योगसंज्ञो वीर्यविशेषः । स च | परिणामभवकृतभेदाद्विधा । तत्र परिणामप्रत्ययोऽपि द्विधा-सगुणानां निर्गुगानां च परिणत्या सगुणपरिणामकृतो निर्गुणपरिणामकृतचेति । एतदुभयभेदसंलुलितपरिणामप्रत्ययमधिकृत्याह-क्रियसप्तकं 'तेयगकम्म' त्ति-कार्मणसममिव्याहृततैजसशब्देन तैजससप्तकं गृह्यते, तथा वर्णपश्चक रसपञ्चकं स्निग्धरूक्षे शीतोष्णे स्थिरशुभे इतरे-अस्थिराशुभे अगुरुलघु च, एताः प्रकृतयोऽनुभागोदीरणामधिकृत्य नरतिर्यक्षु परिणामप्रत्ययाः । वैक्रियसप्तकं हि नरतिरश्चां गुगविशेषसमुत्थलब्धिप्रत्ययं, ततस्तदुदीरणापि तेषां गुणपरिणामप्र| त्यया । तैजससप्तकादिप्रकृतयस्तु तिर्यग्नरैरन्यथाऽन्यथाविपरिणमय्योदीर्यन्त इति तासामपि प्रकृतीनामनुभागोदीरणा तिर्यड्नराणां परिणामप्रत्ययेति ॥५०॥ ४ चउरंसमउयलहुगापरघाउज्जोयइट्ठखगइसरा । पत्तेग तणू उत्तरतणूसु दोसु वि [य] तणू तइया ॥५१॥ | (चू०)-समचउरंसं मउगं लहुगं पराघातं उज्जोवं पसत्थविहायगति सुस्सरं पत्तेयं एएसिं अट्ठण्हं कम्माणं |'उत्तरतणुसु दोसु वित्ति-वेउब्वियं आहारगं च उप्पाएमाणस्स अट्ठवि चउरंसादि परिणामपञ्चइगा भवन्ति । पुवं अविजमाणा वि उप्पाएमाणस्स होति । 'तणू तइया वित्ति तइया तणू आहारसरीरं मणुयाणं गुणपरिणाम-13 पच्चइयं भवति, अविजमाणं उप्पज्जइ ॥५१॥ (मलय०)-समचतुरस्रसंस्थानमृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुखरप्रत्येकनामानोऽष्टौ प्रकृतय उत्तरतन्वोः-वैक्रियाहारक DSCARODDOce
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy